SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४३० रायचन्द्रजैनशास्त्रमालायाम् । [ सर्वविशुद्धज्ञानव्यवहारविमूढः परकीयग्रामवासी ममायं ग्राम इति पश्यन् मिथ्यादृष्टिः । तथा ज्ञान्यपि कथंचिद् व्यवहारविमूढो भूत्वा परद्रव्यं ममेदमिति पश्येत् तदा सोऽपि निस्संशयं परद्रव्यमात्मानं कुर्वाणो मिथ्यादृष्टिरेव स्यात् । अतस्तत्त्वं जानन् पुरुषः सर्वमेव परद्रव्यं न ममेति ज्ञात्वा लोकश्रमणानां द्वयेषामपि योऽयं परद्रव्ये कर्तृव्यवसायः स तेषां सम्यग्दर्शनरहितत्वादेव भवति इति सुनिश्चितं जानीयात् । “एकस्य वस्तुन इहान्यतरेण साई संबंध एव सकलोऽपि यतो निषिद्धः । तत्कर्तृकर्मघटनास्ति न वस्तुभेदे पश्यंत्वकर्तृ मुनयश्च जनाश्च तत्त्वं ॥ २०१॥ ये तु स्वभावनियमं कलयंति नेममज्ञानम्लेछानां म्लेच्छभाषेव प्राथमिकजनसंबोधनार्थ काल एवानुसतव्यः । प्राथमिकजनप्रतिबोधनकालं विहाय कतकफलवदात्मशुद्धिकारकात् शुद्धनयाच्च्युतो भूत्वा यदि परद्रव्यमात्मीयं करोति तदा मिथ्यादृष्टिर्भवति । किं च विशेषः-कोकानां मते विष्णुः करोतीति यदुक्तं पूर्व तल्लोकव्यवहारापेक्षया भणितं । न चानादिभूतस्य देवमनुष्यादिभूतलोकस्य विष्णुर्वा महेश्वरो वा कोऽपि कर्तास्ति । कथमिति चेत्, सर्वोऽपि लोकस्तावदेकेंद्रियादिजीवैर्भूतस्तिष्ठति । तेषां च जीवानां निश्चयनयेन विष्णुपर्यायेण ब्रह्मपर्यायेण महेश्वरपर्यायेण जिनपर्यायेण च परिणमनशक्तिरस्ति तेन कारणेनात्मैव विष्णुः, आत्मैव ब्रह्मा, आत्मैव महेश्वरः, आत्मैव जिनः । तदपि कथमिति चेत्, कोऽपि जीवः पूर्वं मनुष्यभवे जिनरूपं गृहीत्वा भोगाकांक्षानिदानबंधेन पापानुबंधि पुण्यं कृत्वा खर्गे समुत्पद्य तस्मादागत्य मनुष्यभवे त्रिखंडाधिपतिरर्द्धचक्रवर्ती भवति तस्य विष्णुसंज्ञा नचापरः कोऽपि लोकस्य कर्ता विष्णुरस्ति इति । तथा चापरः कोऽपि जीवो जिनदीक्षां गृहीत्वा रत्नत्रयाराधनया पापानुबंधि पुण्योपार्जनं कृत्वा विद्यानुवादसंज्ञं दशमपूर्वं पठित्वा चारित्रमोहोदयेन तपश्चरणच्युतो भूत्वा हुण्डावसर्पिणीकालप्रभावेण विद्याबलेन लोकस्याहं कर्तेत्यादि चमत्कारमुत्पाद्य मूढजनानां विस्मयं कृत्वा महेश्वरो भवति न सर्वावसर्पिणीषु । सा च हुण्डावसर्पिणी संख्यातीतोत्सर्पिण्यवसर्पिणीषु गतासु समुपयाति । तथा चोक्तं-संखातीदवसप्पिणि गयासु हुंडावसप्पिणी एय । परसमयहं उप्पत्ती तहिं जिणवर एव पभणेइ ॥ १॥ नचान्यः कोऽपि कणिकामात्र भी पुद्गलद्रव्यको यह मेरा है ऐसा नहीं देखते । इसलिये जैसे इस लोकमें कोई व्यवहारमें मूढ परके ग्राममें रहनेवाला कहे कि 'यह मेरा ग्राम है' ऐसे देखता हुआ मिथ्यादृष्टि कहा जाता है, उसीतरह जो ज्ञानी भी किसी प्रकारसे व्यवहारमें विमूढ होकर 'यह परद्रव्य मेरा है' ऐसे देखे तो उस समय वह भी परद्रव्यको अपना करताहुआ मिध्यादृष्टी ही होता है। इसलिये जो तत्त्वको जाननेवाला पुरुष है वह सभी परद्रव्य मेरा नहीं है' ऐसा जानकर लौकिकजन और श्रमणजन इन दोनों के जो परद्रव्यमें कर्तापनका निश्चय है सो उनके सम्यग्दर्शनके न होनेसे ही है, ऐसा निश्चित जानता है ॥ भावार्थ-ज्ञानी होकर भी व्यवहारकर मोही हो तो लौकिकजन हो या मुनिजन हो दोनोंके ही कर्तापन आता है तब मिथ्यादृष्टि होता है इसतरह
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy