________________
अधिकारः ९] समयसारः।
४२१ णवि कुव्वइ णवि वेयइ णाणी कम्माइं बहुपयाराई। जाणइ पुण कम्मफलं बंधं पुण्णं च पावं च ॥ ३१९॥
नापि करोति नापि वेदयते ज्ञानी कर्माणि बहुप्रकाराणि ।
जानाति पुनः कर्मफलं बंधं पुण्यं च पापं च ॥ ३१९ ॥ ज्ञानी हि कर्मचेतनाशून्यत्वेन कर्मफलचेतनाशून्यत्वेन च स्वयमकर्तृत्वादवेदयितृत्वाच न कर्म करोति न वेदयते च । किंतु ज्ञानचेतनामयत्वेन केवलं ज्ञातृत्वात्कर्मबंधं कर्मफलं च शुभमशुभं वा केवलमेव जानाति ॥ ३१९ ॥ कुत एतत् ?दिट्टी जहेव णाणं अकारयं तह अवेदयं चेव ।
जाणइ य बंधमोक्खं कम्मुदयं णिजरं चेव ॥ ३२०॥ फलभोक्ता न भवतीति व्याख्यानमुख्यखेन तृतीयस्थले सूत्रचतुष्टयं गतं ॥ ३१८ ॥ णवि कुव्वदि णवि वेददि णाणी कम्माइ वहुपयाराइ त्रिगुप्तिगुप्तत्ववलेन ख्यातिपूजालाभदृष्टश्रुतानुभूतभोगाकांक्षारूपनिदानबंधादिसमस्तपरद्रव्यालंबनशून्येनानंतज्ञानदर्शनसुखवीर्यस्वरूपेण सालंबने भरितावस्थे निर्विकल्पसमाधौ स्थितो ज्ञानी कर्माणि बहुप्रकाराणि ज्ञानावरणादिमूलोत्तरप्रकृतिभेदभिन्नानि निश्चयनयेन न करोति न च तन्मयो भूत्वा वेदयत्यनुभवति । तर्हि किं करोति ? जाणदि पुण कम्मफलं बंधं पुण्णं च पावं च परमात्मभावनोत्थसुखे तृप्तो भूत्वा वस्तुस्वरूपेण जानात्येव । किं जानाति ? सुखदुःखस्वरूपकर्मफलं प्रकृतिबंधादिभेदभिन्नं पुनः कर्मबंधं, सद्वेद्यशुभायुर्नामगोत्ररूपं पुण्यं, अतोऽन्यदसद्वेद्यादिरूपं पापं चेति ॥ ३१९ ॥ तमेव कर्तृत्वभोक्तृत्वभावं विशेषेण समर्थयति;-दिही सयंपि णाणं ___ आगे इसी अर्थको फिर पुष्ट करते हैं;-[ ज्ञानी] ज्ञानी [ बहुप्रकाराणि कर्माणि ] बहुत प्रकारके कर्मोंको [नापि करोति ] न तो कर्ता है [ नापि वेदयते ] और न भोगता है [ पुनः ] परंतु [बंध ] कर्मके बंधको [च] और [कर्मफलं ] कर्मके फल [ पुण्यं च पापं ] पुण्य पापोंको [जानाति ] जानता ही है ॥ टीका-ज्ञानी कर्म चेतनाकर शून्य है तथा कर्मफल चेतनाकर भी शून्य है उसपनेसे आप स्वतंत्र होके कर्ता नहीं होता और न भोक्ता ही होता इसलिये कर्मको न वो करता है और न भोगता है। ज्ञानी ज्ञानचेतनामय होनेसे केवल ज्ञाता ही है उसपनेसे कर्मके बंधको तथा कर्मके शुभअशुभफलको केवल जानता ही है ॥ ३१९ ॥ ___ आगे पूछते हैं कि यह जानना कैसा है ? किस कारणसे है ? उसका उत्तर दृष्टांतपूर्वक कहते हैं;- [यथा ] जैसे [ दृष्टिः ] नेत्र है वह देखने योग्य पदार्थको देखता ही
१ दिट्ठी सयंपि पाठोऽयं तात्पर्यवृतौ ।