________________
४२४
रायचन्द्रजैनशास्त्रमालायाम् । [ सर्वविशुद्धज्ञानमोक्षं वा कर्मोदयं निर्जरां वा केवलमेव जानाति । "ये तु कर्तारमात्मानं पश्यंति तमसा तताः । सामान्यजनवत्तेषां न मोक्षोऽपि मुमुक्षतां ॥ १९९" ॥ ३२० ॥ रिणामिकस्तुं भावनारूपो न भवति । यद्येकांतेनाशुद्धपारिणामिकादभिन्नो भवति तदास्य भाबनारूपस्य मोक्षकारणभूतस्य मोक्षप्रस्तावे विनाशे जाते सति शुद्धपारिणामिकमावस्यापि विनाशः प्राप्नोति; नच तथा । ततः स्थितं-शुद्धपारिणामिकभावविषये या भावना तद्रूपं यदौपशमिकादिभावत्रयं तत्समस्तरागादिरहितत्वेन शुद्धोपादानकारणत्वान्मोक्षकारणं भवति, नच शुद्धपारिणामिकः । यस्तु शक्तिरूपो मोक्षः स शुद्धपारिणामिकपूर्वमेव तिष्ठति । अयं तु व्यक्तिरूपमोक्षविचारो वर्तते । तथा चोक्तं सिद्धांते-'निष्क्रियः शुद्धपारिणामिकः' निष्क्रिय इति कोऽर्थः ? बंधकारणभूता या क्रिया रागादिपरिणतिः, तद्रूपो न भवति । मोक्षकारणभूता च क्रिया शुद्धभावनापरिणतिस्तद्रूपश्च न भवति । ततो ज्ञायते शुद्धपारिणामिकभावो ध्येयरूपो भवति ध्यानरूपोन भवति । कस्मात् ? ध्यानस्य विनश्वरत्वात् । तथा योगींद्रदेवैरप्युक्तं-णवि उपजह णवि मरइ वंध ण मोक्खु करेइ । जिउ परमत्थे जोइया जिणवर एउ भणेइ ॥ १॥ किंच विवक्षितैकदेशशुद्धनयाश्रितेयं भावना निर्विकारस्वसंवेदनलक्षणक्षायोपशमिकान्यत्वेन यदाप्येकदेशव्यक्तिरूपा भवति तथापि ध्याता पुरुषः यदेव सकलनिरावणमखंडैकप्रत्यक्षप्रतिभासमयमविनश्वरं शुद्धपारिणामिकपरमभावलक्षणं निजपरमात्मद्रव्यं तदेवाहमिति भावयति नच खंडज्ञानरूपमिति भावार्थः । इदं तु व्याख्यानं परस्परसापेक्षागमाध्यात्मनयद्वयाभिप्रायस्यानिरोधेनैव कथितं सिड्यतीति ज्ञातव्यं विवेकिभिः ॥ ३२० ॥ अतः परं जीवादिनवाधिकारेषु जीवस्य कर्तृत्वभोपरंतु श्रुतज्ञानी भी शुद्धनयके अवलंबनसे आत्माको वैसा ही अनुभवता है प्रत्यक्ष परोक्षका ही भेद है । सो इसके ज्ञान श्रद्धानकी अपेक्षा तो ज्ञाता द्रष्टापना ही है। चरित्रकी अपेक्षा प्रतिपक्षी कर्मका जितना उदय है उतना ही घात है सो इसके नाश करनेका उद्यम है । जब कर्मका अभाव होजायगा तब साक्षात् यथाख्यात चारित्र होगा तभी केवल ज्ञानकी प्राप्ति होगी। सम्यग्दृष्टिको जो ज्ञानी कहते हैं सो मिथ्यात्वके अभावकी ही अपेक्षा कहते हैं। यदि अपेक्षा नहीं लीजाय तो ज्ञानसामान्यसे सभी जीव ज्ञानी हैं और विशेष अपेक्षा ही लीजायतो जहांतक कुछ भी अज्ञान रहे तबतक ज्ञानी नहीं कहा जा सकता। जिसतरह सिद्धांतमें भाव लगाये गये हैं-जबतक केवल ज्ञान नहीं होता तबतक बारवां गुणस्थानपर्यंत अज्ञानभाव ही लगाया है । इसलिये यहां ज्ञानी अज्ञानी कहना सम्यक्त्व मिथ्यात्वकी ही अपेक्षा जानना ॥ आगे जो सर्वथा एकांतके आशयसे आत्माको कर्ता ही मानते हैं उनका निषेध करते हैं. उसकी सूचनाका १९९ वां श्लोक यह है—ये तु इत्यादि । अर्थजो पुरुष अज्ञानरूपी अंधकारसे आच्छादित हुए आत्माको कर्ता ही मानते हैं वे मोक्षको चाहते हैं तौभी उनके लौकिक जनकी तरह मोक्ष नहीं होती ॥ ३२० ॥