________________
अधिकारः ९] समयसारः।
४१९ यथात्र विषधरो विषभावं स्वयमेव न मुंचति, विषभावमोचनसमर्थसशर्करक्षीरपानाच न मुंचति । तथा किलाभव्यः प्रकृतिस्वभावं स्वयमेव न मुंचति प्रमोचनसमर्थद्रव्यश्रुतज्ञानाच्च न मुंचति, नित्यमेव भावश्रुतज्ञानलक्षणशुद्धात्मज्ञानाभावेनाज्ञानित्वात् । अतो नियम्यते ज्ञानी प्रकृतिस्वभावे सुस्थित्वाद्वेदक एव ॥ ३१७॥ ज्ञानी त्ववेदक एवेति नियम्यते;णिव्वेयसमावण्णो णाणी कम्मप्फलं वियाणेइ।
महुरं कंडुयं वहुविहमवेयओ तेण सो होई ॥ ३१८ ॥ नारूपया निश्चयाराधनया नित्यं सर्वकालं वर्तते । किं कुर्वन् ? अनंतज्ञानादिरूपोऽहमिति निर्विकल्पसमाधौ स्थित्वा शुद्धात्मानं सम्यग्जानन् परमसमरसीभावेन वानुभवति इति । अज्ञानी कर्मणां नियमेन वेदको भवतीति दर्शयति;-यथा पन्नगाः सर्पाः शर्करासहितं दुग्धं पिबंतोऽपि निर्विषा न भवंति तथा ज्ञानी जीवो मिथ्यात्वरागादिरूपकर्मप्रकृत्युदय स्वभावं न मुंचति । किं कृत्वापि ? अधीत्यापि । कानि ? शास्त्राणि । कथं ? सुझुवि सुष्ट्वपि । कस्मान्न मुंचति ? वीतरागस्वसंवेदनज्ञानाभावात् कर्मोदये सति मिथ्यात्वरागादीनां तन्मयो भवति यतः कारणात् इति ॥ ३१७ ॥ ज्ञानी कर्मणां नियमेन वेदको न भवतीति दर्शयति;-णिव्वेदसमावण्णो णाणी कम्मप्फलं वियाणादि परमतत्त्वज्ञानी जीवः संसारशरीरभोगरूपत्रिविधवैराग्यसंपन्नो भूत्वा शुभाशुभकर्मफलमुदयागतं वस्तुखरूपेण विशेषेण निर्विकारस्वशुद्धात्मनो भिन्नत्वेन जानाति । कथंभूतं जानाति ? महरं कडवं बहुविहमवेदको तेण पण्णत्तो अशुभकर्मफलं निंबकांजीरविषहालाहलरूपेण लोकमें सर्प अपने विषभावको आप तो छोड़ता नहीं तथा विषमभावके मेटनेको समर्थ ऐसे मिश्रीसहित दूधके पीनेसे भी नहीं छोडता, उसीतरह अभव्य प्रगटपने प्रकृतिके स्वभावको स्वयमेव भी नहीं छोड़ता और प्रकृतिस्वभावके छुड़ानेको समर्थ जो द्रव्यश्रुतशास्त्रका ज्ञान उससे भी नहीं छोड़ता । क्योंकि इसके नित्य ही भावश्रुतज्ञानरूप शुद्धात्मज्ञानके अभावकर अज्ञानीपन है । इसलिये ऐसा नियम किया जाता है कि अज्ञानी प्रकृति स्वभावमें ठहरनेसे कर्मका भोक्ता ही है ॥ भावार्थ-अज्ञानी कर्मके फलका भोक्ता ही है. यह नियम कहा है वहांपर अभव्यका उदाहरण ठीक है इसका ऐसा स्वयमेव स्वभाव है ऐसा नियम है । वहां अभव्य बाह्य कारणोंके मिलनेपरभी कर्मके उदयके भोगनेका स्वभाव नहीं बदलता इसकारण अज्ञानीके भोक्तापनेका नियम बनता है ॥ ३१७॥
आगे कहते हैं कि ज्ञानी कर्मफलका अवेदक ही है ऐसा नियम है;-[ ज्ञानी] ज्ञानी [निर्वेदसमापन्नः ] वैराग्यको प्राप्तहुआ [कर्मफलं ] कर्मके फलको [विजानाति ] जानता है कि जो [ मधुरकटुकं] मीठा तथा कड़वा [ अनेक