________________
४१८
रायचन्द्रजैनशास्त्रमालायाम् । [ सर्वविशुद्धज्ञानक्यत्वाद्वेदयते । “अज्ञानी प्रकृतिस्वभावनिरतो नित्यं भवेद्वेदको ज्ञानी तु प्रकृतिस्वभावविरतो नो जातु चिद्वेदकः । इत्येवं नियमं निरूप्य निपुणैरज्ञानिता त्यज्यतां शुद्धैकात्ममये महस्यचलितैरासेव्यतां ज्ञानिता ॥ १९७" ॥ ३१६ ॥ अज्ञानी वेदक एवेति नियम्यते;
ण मुयइ पयडिमभव्वो सुठुवि अज्झाइऊण सत्थाणि । गुडदुद्धपि पिबंता ण पण्णया णिव्विसा हुति ॥ ३१७ ॥
न मुंचति प्रकृतिमभव्यः सुष्ट्वपि अधीत्य शास्त्राणि ।
गुडदुग्धमपि पिबंतो न पन्नगा निर्विषा भवंति ॥ ३१७॥ मुखरसास्वादेन परमसमरसीभावेन परिणतः सन् कर्मफलमुदितं वस्तुस्वरूपेण जानात्येव न च हर्षविषादाभ्यां तन्मयो भूत्वा वेदयतीति ॥ ३१६ ॥ अथाज्ञानी जीवः सापराधः सशंकितः सन् कर्मफलं तम्मयो भूत्वा वेदयति, यस्तु निरपराधी ज्ञानी स कर्मोदये सति किं करोति ? इति कथयति;
जो 'पुण णिरावराहो चेदा णिस्संकिदो दु सो होदि।
आराहणाए णिचं वदि अहमिदि वियाणंतो॥ यः पुनर्निरपराधश्चेतयिता निश्शंकितस्तु स भवति । आराधनया नित्यं वर्तते अहमिति विजानन् ॥ जो पुण णिरवराहो चेदा णिस्संकिदो दु सो होदि यस्तु चेतयिता ज्ञानी जीवः स निरपराधः सन् परमात्माराधनविषये निश्शंको भवति । निःशंको भूत्वा किं करोति ? आराहणाए णिच्च वट्ठदि अहमिदि वियाणंतो निर्दोषपरमात्माराधजन तो प्रकृतिके स्वभावमें रागी ( लीन ) है उसीको अपना स्वभाव जानता है इसलिये सदाकाल उसका भोक्ता है और ज्ञानी प्रकृतिस्वभावमें विरक्त है उसको परका स्वभाव जानता है इसलिये कभी भोक्ता नहीं है । सो आचार्य उपदेश करते हैं कि जो प्रवीण पुरुष हैं वे ज्ञानीपन और अज्ञानीपनके नियमको विचारकर अज्ञानीपनको तो छोड़ो
और शुद्ध आत्ममय एक तेज (प्रताप) में निश्चल होकर ज्ञानीपनको सेवन करो॥३१६॥ __ आगे अज्ञानी भोक्ता ही है ऐसा नियम कहते हैं;-[ अभव्यः ] अभव्य [सुष्ठ अपि ] अच्छीतरह अभ्यासकर [ शास्त्राणि ] शास्त्रोंको [अधीत्य ] पढताहुआ भी [ प्रकृति न मुंचति ] कर्मके उदयस्वभावको नहीं छोड़ता अर्थात् प्रकृति नहीं बदलती [ पन्नगाः] जैसे सर्प [गुडदुग्धं ] गुड़सहित दूधको [पिबंतः अपि] पीतेहुए भी [ निर्विषाः ] निर्विष [ न भवंति ] नहीं होते ॥ टीका-जैसे इस
१ प्रकृतेर्ज्ञानावरणादिकायाः खभावश्चतुर्गतिशरीररागादिभावसुखदुःखादिका परिणतिस्तत्र निरतःआत्मीयबुद्ध्या परिणतः। २ नेयं गाथात्रात्मख्यातौ ।