________________
३४४ रायचन्द्रजैनशास्त्रमालायाम् ।
- [बंधजीवितं हि तावजीवानां खायुःकर्मोदयेनैव, तदभावे तस्य भावयितुमशक्यत्वात् । आयुःकर्म च नान्येनान्यस्य दातुं शक्यं तस्य स्वपरिणामेनैव उपाज्यमाणत्वात् । ततो न कथंचनापि अन्योऽन्यस्य जीवितं कुर्यात् । अतो जीवयामि जीव्ये चेत्यध्यवसायो ध्रुवमज्ञानं ॥ २५१।२५२ ॥ दुःखसुखकरणाध्यवसायस्यापि एषैव गतिः
जो अप्पणा दु मण्णदि दुःखिदसुहिदे करेमि सत्तेति । सो मूढो अण्णाणी णाणी एत्तो दु विवरीदो ॥ २५३ ॥
य आत्मना तु मन्यते दुःखितसुखितान् करोमि सत्त्वानिति ।
स मूढोऽज्ञानी ज्ञान्यतस्तु विपरीतः ॥ ५३॥ परजीवानहं दुःखितान् सुखितांश्च करोमि । परजीवैर्दुःखितः सुखितश्च क्रियेहं, इत्यध्यवसायो ध्रुवमज्ञानं । स तु यस्यास्ति सोऽज्ञानित्वान्मिथ्यादृष्टिः । यस्य तु नास्ति स ज्ञानित्वात् सम्यग्दृष्टिः ॥ २५३ ॥ तदभावे चाशक्यानुष्ठानेन प्रमादेन अस्य मरणं करोमि, अस्य जीवितं करोमि, इति यदा विकल्पो भवति तदा मनसि चिंतयति अस्य शुभाशुभकर्मोदये सति, अहं निमित्तमात्रमेव जातः इति मत्वा मनसि रागद्वेषरूपोऽहंकारो न कर्तव्य इति भावार्थः ॥२५१।२५२॥ अथ दुःखसुखमपि निश्चयेन स्वकर्मोदयवशाद् भवति, इत्युपदिशति;-जो अप्पणा दु मण्णदि दाखिदमुहिदे करेमि सत्तेति यः कर्ता आत्मनः संबंधित्वेन मन्यते। किं ? दुःखितसुखितान् सत्त्वान् करोम्यहं । सो मूढो अण्णाणी णाणी एत्तो दुविवरीदो यश्चाहमिति परिणामो निश्चितमज्ञानः स एव बंधकारणं स परिणामो यस्यास्ति स अज्ञानी बहिरात्मा एतस्माद्विपरीतः परमोपेक्षासंयमभावनापरिणताभेदरत्नत्रयलक्षणे भेदज्ञाने स्थितो ज्ञानीति ॥२५३॥ जिलाते हैं ऐसा अध्यवसाय निश्चयकर अज्ञान है । भावार्थ-पहले मरणके अध्यवसायमें कहा था वैसा जानना ॥ २५१।२५२ ॥ - __ आगे कहते हैं कि दुःखसुख करनेके अध्यवसायकी भी ऐसी ही रीति है;-[यः] जो जीव [ इति मन्यते तु] ऐसा मानता है कि मैं [ आत्मना ] अपनेकर [सत्त्वान् ] परजीवोंको [ दुःखितसुखितान् ] दुःखी सुखी [ करोमि ] करता हूं [स मूढः ] वह जीव मोही है [ अज्ञानी] अज्ञानी है [ तु] और [ज्ञानी] ज्ञानी [अत: ] इससे [ विपरीतः] उलटा मानता है ॥ टीका-परजीवोंको मैं दुःखी करता हूं सुखी करता हूं और परजीव मुझे सुखी दुःखी करते हैं ऐसा अध्यवसाय निश्चयकर अज्ञान है । सो जिसके ऐसा अज्ञान है वह अज्ञानीपनेसे मिथ्यादृष्टि है तथा जिसके यह अज्ञान नहीं है वह ज्ञानीपनेसे सम्यग्दृष्टि है ॥ भावार्थ-जि