________________
३८४ रायचन्द्रजैनशास्त्रमालायाम् ।
[मोक्षजइ णवि कुणइ च्छेदं णं मुच्चए तेण बंधणवसो सं। कालेण उ वहुएणवि ण सो णरो पावइ विमोक्खं ॥ २८९॥ इय कम्मबंधणाणं पएसठिइपयडिमेवमणुभागं । जाणतोवि ण मुच्चइ मुच्चइ सो चेव जइ सुद्धो ॥२९॥
यथा नाम कश्चित्पुरुषो बंधनके चिरकालप्रतिबद्धः । तीव्रमंदस्वभावं कालं च विजानाति तस्य ॥ २८८॥ यदि नापि करोति छेदं न मुच्यते तेन बंधनवशः सन् । कालेन तु बहुकेनापि न स नरः प्राप्नोति विमोक्षं ॥२८९ ॥
तकुंभ इति युक्तिसूचनमुख्यत्वेन तेयादी अवरोहे इत्यादि सूत्रषटुं कथयतीति द्वाविंशतिगाथाभिः स्थलचतुष्टये मोक्षाधिकारे समुदायपातनिका । तद्यथा-विशिष्टभेदज्ञानावष्टंभेन बंधास्मनोः पृथक्करणं मोक्ष इति प्रतिपादयति;-जह णाम इत्यादि । यथा कश्चित्पुरुषः बंधनके चिरकालबद्धस्तिष्ठति तस्य बंधस्य तीव्रमंदस्वभावं जानाति दिवसमासादिकालं च विजानाति इति प्रथमगाथा गता । जानन्नपि यदि बंधच्छेदं न करोति तदा न मुच्यते तेन कर्मबंधविशेषेणामुच्यमानः सन् पुरुषो बहुतरकालेऽपि मोक्षं न लभते इति गाथाद्वयेन दृष्टांतो गतः । अथ इय कम्मबंधणाणं पदेसपयडिहिदीय अणुभागं जाणंतीवि ण मुंचदि एवं ज्ञानावरणादिमूलोत्तरप्रकृतिभेदभिन्नकर्मबंधनानां प्रदेशं प्रकृतिस्थिती, अनुभागं च जाननपि कर्मणा न मुंचति । मुंचदि सव्वे जदि विसुद्धो यदा मिथ्यात्वरागादिरहितो भवति तदाऽनंतज्ञानादिगुणात्मकपरमात्मस्वरूपे स्थितः सर्वान्कर्मबंधान् मुंचति । अथवा पाठांतरं मुंचदि सव्वे जदि स बंधे मुच्यते कर्मणा यदि किं, सिस्यति छिनत्ति । कान् ? जानाति ] जानता है कि इतने कालका बंध है । [ यदि ] जो उस बंधनको आप [छेदं ] काटता [ नापि करोति ] नहीं है [ तेन बंधनवशः सन् ] तो उस बंधनके वशहुआ ही रहता है उसकर छूटता नहीं है ऐसा [स नरः] वह पुरुष [बहकेनापि ] बहुत [ कालेन अपि] कालमें भी [विमोक्षं न प्राप्नोति] उस बंधसे छूटनेरूप मोक्षको नहीं पाता [ इति ] उसी प्रकार जो पुरुष [ कर्मबंधनानां ] कर्मके बंधनोंके [प्रदेशस्थितिप्रकृति अनुभागं ] प्रदेश स्थिति प्रकृति और अनुभाग ये भेद हैं [ एवं जानन्नपि ] ऐसा जानता है तो भी वह [न मुच्यते ] कर्मसे नहीं छूटता [ यदि शुद्धः ] जो आप रागादिकको दूर कर शुद्ध हो [स एव च ] वही [मुच्यते] छूटता है ॥ टीका-आत्मा और बंधका जुदा जुदा करना मोक्ष है। वहां कोई ऐसा कहते हैं कि बंधके स्वरूपके ज्ञानमात्रसे ही मोक्ष है बंधका स्वरूप जानना ही मोक्षका कारण है । ऐसा कहना असत्य है, क्योंकि