________________
रायचन्द्रजैनशास्त्रमालायाम् ।
बंधानां च स्वभावं विज्ञायात्मनः स्वभावं च ।
बंधेषु यो विरज्यते स कर्मविमोक्षणं करोति ॥ २९३ ॥
य एव निर्विकारचैतन्यचमत्कार मात्रमात्मस्वभावं तद्विकारकारकं बंधानां च स्वभावं विज्ञाय बंधेम्यो विरमति स एव सकलकर्ममोक्षं कुर्यात् । एतेनात्मबंधयोर्द्विधाकरणस्य मोक्षहेतुत्वं नियम्यते ॥ २९३ ॥
केनात्मबंधो द्विधा क्रियते ? इतिचेत्; -
जीव बंधोय तहा छिज्जंति सलक्खणेहिं णिय एहिं । पण्णाछेदणण उछिष्णा णाणत्तमावण्णा ॥ २९४ ॥ जीवो बंध तथा छिद्येते स्वलक्षणाभ्यां नियताभ्यां । प्रज्ञाछेदकेन तु छिन्नौ नानात्वमापन्नौ ॥ २९४ ॥
३८८
[ मोक्ष
दीनां च स्वभावः पंचेंद्रियविषयेष्विष्टानिष्टपरिणाम इति । न केवलं बंधस्वभावं ज्ञात्वा अप्पणो सहावं च अनंतज्ञानादिस्वरूपं शुद्धात्मनः स्वभावं च ज्ञात्वा वंधेसु जो ण रज्जदि द्रव्यबंध हेतुभूतेषु मिथ्यात्वरागादिभावबंधेषु निर्विकल्पसमाधिबलेन यो न रज्यते सो कम्मविमोक्खणं कुणदि स कर्मविमोक्षणं करोति ॥ २९३ ॥ अथ केन कृत्वात्मबंधो द्विधा भवति ? इति चेत् ;—–जीवो वंधो य तहा छिनंति सलक्खणेहिं णियएहिं यथा जीवस्तथा बंधचैतौ द्वौ छिद्येते पृथक् क्रियेते । काभ्यां कृत्वा ? स्वलक्षणरूपाभ्यां निजकाभ्यां पण्णाछेदणएण दु छिण्णा णाणत्तमावण्णा प्रज्ञाछेदनैकलक्षणेन भेदज्ञानेन
कर [ यः ] जो पुरुष [ बंधेषु ] बंधों में [ विरज्यते ] विरक्त होता है [ सः ] वह पुरुष [ कर्मविमोक्षणं ] कमोंकी मोक्ष [ करोति ] करता है । टीकाजो पुरुष निश्चयकर निर्विकार चैतन्यचमत्कारमात्र तो आत्माका स्वभाव और उस आत्मा के विकारका करनेवाला बंधोंका स्वभाव इन दोनोंको विशेषकर जानके उन बंधोंसे विरक्त होता है वही पुरुष समस्त कर्मोंके मोक्षको करता है । इस कथनकर आत्मा और बंघको जुदा २ करनेको मोक्षके कारणपनेका नियम किया है । दोनोंका जुदा २ करना ही नियमसे मोक्षका कारण है ऐसा नियमसे कहा गया है || २९३ ॥
आगे फिर पूछते हैं कि आत्मा और बंध ये दोनों किससे जुदे करने ? ऐसा पूछने पर उत्तर कहते हैं; - [ जीवः च बंधः ] जीव और बंध ये दोनों [ नियताभ्यां ] निश्चित [ स्वलक्षणाभ्यां ] अपने २ लक्षणोंकर [ प्रज्ञाछेदनकेन ] बुद्धिरूपी छैसे [ तथा ] इसतरह [ छिद्येते ] छेदने चाहिये [तु ] कि जिस तरह [ छिन्नौ ] छेदेहुए [ नानात्वं ] नानापनको [ आपन्नौ ] प्राप्त हो जायं अर्थात् जुदे जुदे हो जायं ॥ टीका - आत्मा और बंधका जुदा जुदा करनारूप जो कार्य उसमें करनेवाला