________________
रायचन्द्रजैनशास्त्रमालायाम् ।
[बंधकथमात्मा रागादीनामकारकः ? इति चेत् ;
अपडिक्कमणं दुविहं अपञ्चखाणं तहेव विण्णेयं । एएणुवएसेण य अकारओ वण्णिओ चेया ॥ २८३ ॥ अपडिक्कमणं दुविहं दव्वे भावे तहा अपचखाणं । एएणुवएसेण य अकारओ वण्णिओ चेया ॥ २८४॥ जावं अपडिक्कमणं अपञ्चखाणं च व्वभावाणं ।
कुव्वइ आदा तावं कत्ता सो होइ णायव्वो॥ २८५ ॥ गतं ॥ २८२ ॥ अथ कथं सम्यग्ज्ञानी जीवो रागादीनामकारक इति पृष्टे प्रत्युत्तरमाह;-अपडिकमणं दुविहं अपञ्चक्खाणं तहेव विण्णेयं पूर्वानुभूतविषयानुभवरागादिस्मरणरूपमप्रतिक्रमणं द्विविधं, भाविरागादिविषयाकांक्षारूपमप्रत्याख्यानमपि तथैव द्विविधं एदेणवदेसेण दु अकारगो वण्णिदो चेदा एतेनोपदेशेन परमागमेन ज्ञायते । किं ज्ञायते ? चेतयितात्मा हि द्विप्रकाराप्रतिक्रमणेन द्विप्रकाराप्रत्याख्यानेन च रहितत्वात् कर्मणांमकर्ता भवतीति । अपडिक्कमणं दुविहं व्वे भावे अपच्चखाणंपि द्रव्यभावरूपेण प्रतिक्रमणं प्रत्याख्यानं च द्विविधं भवति एदेणुवदेसेण दु अकारगो वण्णिदो चेदा तदेव बंधकारणमित्युपदेश आगमः तेनोपदेशेन ज्ञायते, किं ज्ञायते ? द्रव्यभावरूपणाप्रत्याख्यानेनाप्रतिक्रमणेन च परिणतः शुद्धात्मभावनाच्युतो योऽसावज्ञानी जीवः स कर्मणां कारकः । तद्विपरीतोऽज्ञानी चेतयिता पुनरकारक इति । तमेवार्थ दृढयति-जाव ण पच्चक्खाणं यावत्कालं द्रव्यभावरूपं, निर्विकारस्वसंवित्तिलक्षणं प्रत्याख्यानं नास्ति अपडिकमणं तु व्वभावाणं कुव्वदि यावत्कालं द्रव्यभावरूपमप्रतिक्रमणं च करोति आदा तावदु कत्ता सो होदि __ आगे फिर पूछते हैं जो ऐसा है कि अज्ञानीके रागादिक फिर कर्मबंधके कारण हैं तो आत्मा रागादिकोंका अकारक ही है, ऐसा क्यों कहा? उसका समाधान कहते हैं;[ अप्रतिक्रमणं] अप्रतिक्रमण [विविधं ] दो प्रकारका [विज्ञेयं ] जानना
तथैव ] उसी तरह [ अप्रत्याख्यानं] अप्रत्याख्यान भी दो प्रकार जानना [एतेनोपदेशेन च ] इस उपदेशकर [चेतयिता] आत्मा [ अकारकः भणितः] अकारक कहा है। [ अप्रतिक्रमणं ] अप्रतिक्रमण [ द्विविधं ] दो प्रकार है [ द्रव्ये भावे ] एक तो द्रव्यमें दूसरा भावमें [तथा अप्रत्याख्यानं ] उसीतरह अप्रत्याख्यान भी दो तरहका है एक द्रव्यमें एक भावमें [ एतेन उपदेशेन च ] इस उपदेशकर [चेतयिता] आत्मा [अकारकः वर्णितः] अकारक कहा है। [यावत] जब तक [ आत्मा ] आत्मा [ द्रव्यभावयोः] द्रव्य और भावमें [ अप्रतिमणं च अप्रत्याख्यानं ] अप्रतिक्रमण और अप्रत्याख्यान [ करोति ] करता है