________________
अधिकारः ७ ]
समयसारः ।
प्रतिक्रामति प्रत्याचष्टे च तदैव नैमित्तिकभूतं भावं प्रतिक्रामति प्रत्याचष्टे च । भावं प्रतिक्रामति प्रत्याचष्टे च तदा साक्षादकर्तेव स्यात् ॥ २८३ ॥ २८४ ॥ द्रव्यभावयोर्निमित्तनैमित्तिकभावोदाहरणं चैतत् : ---
आधाकम्माईया पुग्गलदव्वस्स जे इमे दोसा । कह ते कुव्व णाणी परदव्वगुणा उ जे णिचं ॥ २८६ ॥ आधाकम्मं उद्देसियं च पुग्गलमयं इमं दव्वं । कह तं मम होइ कयं जं णिचमचेयणं उन्तं ॥ २८७ ॥
३७९
यदा तु २८५ ॥
हितः शून्योऽहं जगत्रये कालत्रयेपि मनोवचनकायैः कृतकारितानुमतैश्च शुद्धनिश्चयेन, तथा सर्वे जीवाः इति निरंतरं भावना कर्तव्या ॥ २८३ ॥ २८४ ॥ २८५ ॥
अथाहारविषये सरसबिरसमानापमानादिचिंतारूपरागद्वेषकारणाभावादाहारग्रहणकृतो ज्ञानिनां बंध नास्ति इति कथयति ;
――
आधाकम्मादीया पुग्गलदव्वस्स जे इमे दोसा । कहमणुमण्णदि अण्णेण कीरमाणा परस्स गुणा ॥ आधाकम्मं उद्देसियं च पोग्गलमयं इमं दव्वं । कह तं मम कारविदं जं णिचमचेदणं वृत्तं ॥ अधाकर्माद्याः पुद्गलद्रव्यस्य ये इमे दोषाः । कथमनुमन्यते अन्येन क्रियमाणाः परस्य
निमित्तभूत परद्रव्यका प्रतिक्रमण प्रत्याख्यान करे उससमय नैमित्तिक रागादिभावोंका भी प्रतिक्रमण प्रत्याख्यान हो जाता है और जब रागादिभावोंका प्रतिक्रमण प्रत्याख्यान हो जाय तब साक्षात् अकर्ता ही है । इसतरह आत्मा स्वयमेव तो रागादिभावों का अकर्ता ही है ऐसा पर द्रव्यका निमित्त कहने से जाना जाता है ।। २८३।२८४।२८५ ॥
आगे द्रव्यके और भावके निमित्त नैमित्तिक भावका उदाहरण कहते हैं; - [ अधः कर्माद्याः ये इमे ] अधः कर्मको आदि लेकर जो ये [ पुद्गलद्रव्यस्य दोषाः ] पुद्गलद्रव्यके दोष हैं [ तान् ] उनको [ ज्ञानी ] ज्ञानी [ कथं करोति ] कैसे करे ? [तु] क्योंकि [ ये ] ये [ नित्यं ] सदा ही [ परद्रव्यगुणा: ] पुद्गल द्रव्य गुण है [ च ] और [ इदं ] यह [ अधःकर्मोद्देशिकं ] अधः कर्म व उद्देशिक हैं वे [ पुद्गलमयं द्रव्यं ] पुद्गलमय द्रव्य हैं उनको यह ज्ञानी जानता है [ यत् ] जो [ नित्यं ] सदा [ अचेतनं उक्तं ] अचेतन कहे हैं [ तत् ] वे [ मम ] मेरे [ कृतं ] किये [ कथं भवति ] कैसे हो सकते हैं ? ॥ टीकाजैसे अधःकर्मकर और उद्देशकर उत्पन्न जो आहार आदिक पुद्गल द्रव्य हैं वे भावोंको निमित्तभूत हैं । जैसा भक्षण करे वैसा भाव होता है सो ऐसे द्रव्यको अप्रत्याख्यानरूप