________________
३५६ रायचन्द्रजैनशास्त्रमालायाम् ।
[बंधकुतो नाध्यवसानं स्वार्थक्रियाकारि ? इति चेत्;
अज्झवसाणणिमित्तं जीवा वज्झंति कम्मणा जदि हि।। मुचंति मोक्खमग्गे ठिदा य ता किं करोसि तुमं ॥ २६७ ॥
अध्यवसाननिमित्तं जीवा बध्यते कर्मणा यदि हि ।। ___मुच्यते मोक्षमार्गे स्थिताश्च तत् किंकरोषि त्वं ॥ २६७ ॥ यत्किल बंधयामि मोचयामीत्यध्यवसानं तस्य हि स्वार्थक्रिया यद्वंधनं मोचनं जीवानां । जीवस्तु अस्याध्यवसायस्य सद्भावेऽपि सरागवीतरागयोः स्वपरिणामयोः अभावान्न बध्यते न मुच्यते । सरागवीतरागयोः स्वपरिणामयोः सद्भावात्तस्याध्यवसायस्यामाअथ कस्मादध्यवसानं स्वार्थक्रियाकारि न भवतीति चेत् ;-अज्झवसाणणिमित्तं जीवा वज्झंति कम्मणा जदि हि मिथ्यात्वरागादिस्वकीयाध्यवसाननिमित्तं कृत्वा ते जीवा निश्चयेन कर्मणा वध्यन्ते इति चेत् मुचंति मोक्खमग्गे ठिदा य ते शुद्धात्मसम्यश्रद्धानज्ञानानुचरणरूपनिश्चयरत्नत्रयलक्षणे मोक्षमार्गे स्थिताः पुनर्मुच्यते यदि चेत्ते जीवाः किं करोसि तुमं तर्हि किं करोषि त्वं हे दुरात्मन् न किमपीति, त्वदीयाध्यवसानं स्वार्थक्रियाकारि न भवति ॥ अथ दुःखिता जीवाः स्वकीयपापोदयेन भवंति न च भवदीयपरिणामेनेति;-कायेण इत्यादि स्वकीयपापोदयेन जीवा दुःखिता भवंति यदि चेत् ? तेषां जीवानां स्वकीयपापकर्मोदयभावे भवतो किमपि कर्तुं नायाति इति हेतोः मनोवचनकायैः शस्त्रैश्च जीवान् दुःखितान् करोमि इति रे दुरात्मन् त्वदीया मतिर्मिथ्या । परं किं तु स्वस्थभावच्युतो भूत्वा त्वं पापमेव बध्नासि इति । अथ सुखिता अपि निश्चयेन स्वकीयशुभकर्मोदये जिसका विषय सत्यार्थ नहीं है इसलिये [ खलु ] निश्चयकर [ मिथ्या ] मिथ्या है । टीका-परजीवोंको दुःखी करता हूं सुखी करता हूं इत्यादि तथा बंधाता हूं छुड़ाता हूं इत्यादि जो यह अध्यवसान है वह सभी मिथ्या है क्योंकि परभावका परमें व्यापार न होनेसे स्वार्थक्रियाकारीपन नहीं है परभाव परमें प्रवेश नहीं करता। जैसे कोई कहे कि मैं आकाशके फूलको तोड़ता हूं ऐसा अध्यवसा नकरे वह झूठा है उसीतरह मिथ्यास्वरूप केवल अपने अनर्थकेलिये ही होता है परका कुछ भी करनेवाला नहीं है । भावार्थ-जिसका विषय नहीं है वह निरर्थक होता है सो परको दुःखी सुखी आदि करनेकी बुद्धि करे सो पर इसका किया दुःखी सुखी होता नहीं है तब बुद्धि निरर्थक हुई यह बुद्धि मिथ्या है ॥ २६६॥ ____ आगे फिर पूछते हैं कि यह अध्यवसान अपनी अर्थक्रियाका करनेवाला किसतरह नहीं है ? उसका उत्तर कहते हैं; हे भाई [यदि हि ] जो [ जीवाः ] जीव [ अध्यवसाननिमित्तं ] अध्यवसानके निमित्तसे [ कर्मणा ] कर्मसे [ बध्यते ]