________________
३५८
[बंध
रायचन्द्रजैनशास्त्रमालायाम् । सव्वे करेइ जीवो अज्झवसाणेण तिरियणेरथिए। देवमणुये य सव्वे पुण्णं पावं च णेयविहं ॥ २६८ ॥ धम्माधम्मं च तहा जीवाजीवे अलोयलोयं च । सव्वे करेइ जीवो अज्झवसाणेण अप्पाणं ॥ २६९ ॥
रोषि । सर्वापि एषा मिथ्या दुःखिताः कर्मणा यदि सत्त्वाः ॥ कायेन च वाचा वा मनसा सुखितान् करोमि सत्त्वानिति । एवमपि भवति मिथ्या सुखिनः कर्मणा यदि सत्त्वाः ।। स्वकीयकर्मोदयेन जीवा यदि चेत् सुखिता भवंति । न च त्वदीयपरिणामेन तर्हि मनोवचनकायै वान् सुखितानहं करोमि इति भवदीया मतिर्मिथ्या । एवं तवाध्यवसानं स्वार्थकं न भवति । परं किं तु निरुपरागपरमचिज्ज्योतिःस्वभावे स्वशुद्धात्मतत्त्वमश्रद्दधानः, तथैवाजानन् अभावयंश्च तेन शुभपरिणामेन पुण्यमेव बध्नाति इत्यर्थः ॥ २६७ ॥ अथ स्वस्थभावप्रतिपक्षभूतेन च रागाद्यध्यवसानेन मोहितः सन्नयं जीवः समस्तमपि परद्रव्यमात्मनि नियोजयति इत्युपदिशति;-उदयागतनरकगत्यादिकर्मवशेन नारकतिर्यङ्मनुष्यदेवपापपुण्यरूपान् कर्मजनितभावान् आत्मानं करोति आत्मनः संबंधात्करोति । निर्विकारपरमात्मतत्त्वज्ञानाद् भ्रष्टः सन् नारकोऽहमित्यादिरूपेण, उदयागतकर्मजनितविभावपरिणामान् आत्मनि योजयतीत्यर्थः । धर्माधर्मास्तिकायजीवाजीवलोकालोकज्ञेयपदार्थान् अध्यवसानेन तत्परि
ही बंधमोक्षको प्राप्त होता है और इसके होनेपर भी जीव अपने सरागवीतरागपरिणामके अभाव होनेसे बंधमोक्षको नहीं प्राप्त होता । इसलिये अध्यवसान परमें अकिंचित्कर है इसकारण स्वार्थक्रियाकारी नहीं मिथ्या है ॥ अब इस अर्थका कलशरूप तथा आगेके कथनकी सूचनिकारूप १७१ वां श्लोक कहते हैं-अनेना इत्यादि । अर्थआत्मा इस निष्फल ( निरर्थक ) अध्यवसायसे मोहाहुआ अपनेको अनेकरूप करता है सो ऐसा पदार्थ कोई जगतमें नहीं है जिसरूप अपनेको नहीं करे सभीरूप करती है । भावार्थ-यह आत्मा मिथ्या अभिप्रायकर भूलाहुआ चतुर्गतिसंसारमें जितनी अवस्थायें हैं जितने पदार्थ हैं उन सब स्वरूप आपको हुआ मानता है । अपने शुद्धस्वरूपको नहीं पहिचानता ॥ २६७ ॥ ___ आगे इस अर्थको प्रगटरूप गाथामें कहते हैं;-[जीवः] जीव [ अध्यवसानेन] अध्यवसानकर अपने [ तिर्यग्नैरयिकान् सर्वान् ] सब तिर्यंच नारक [ च देवमनुजान् ] देव मनुष्य [ सर्वान् ] सभी पर्यायोंको [ करोति ] करता है [ च ] और [ नैकविधं पुण्यं पापं ] अनेक प्रकारके पुण्यपापोंको अपने करता है [ तथा च ] तथा [ धर्माधर्म ] धर्म अधर्म [ जीवाजीवौ ] जीव अजीव [ च]