________________
समयसारः।
अधिकारः ७]
३४९ एषा तु या मतिस्ते दुःखितसुखितान् करोमि सत्वानिति ।
एषा ते मूढमतिः शुभाशुभं बध्नाति कर्म ॥ २५९ ॥ परजीवानहं हिनस्मि न हिनस्मि दुःखयामि सुखयामि इति य एवायमज्ञानमयोऽध्यवसायो मिथ्यादृष्टेः स एव स्वयं रागादिरूपत्वात्तस्य शुभाशुभबंधहेतुः ॥ २५९ ॥ अथाध्यवसायं बंधहेतुत्वेनावधारयति;
दुक्खिदसुहिदे सत्ते करेमि जं एवमझवसिदं ते । ते पावबंधगं वा पुण्णस्स व वंधर्ग होदि ॥ २६०॥ मारिमि जीवावेमि य सत्ते जं एवमझवसिदं ते ।
ते पावबंधगं वा पुण्णस्स व बंधगं होदि ॥ २६१॥ दे मूढमदी सुहासुहं वंधदे कम्मं सैषा भवदीया मतिः हे मूढमते स्वस्थभावच्युतस्य शुभाशुभं कर्म बध्नाति न किमप्यन्यत्कार्यमस्ति इति ॥ २५९ ।। अथ निश्चयेन रागाद्यध्यवसानमेव बंधहेतुर्भवति इति प्रतिपादनरूपेण तमेवार्थ दृढयति;--दुःखितसुखितान् सत्त्वान् करोम्यहं कर्ता यदेवमध्यवसितं रागाद्यध्यवसानं ते तव शुद्धात्मभावनाच्युतस्य सतः पापस्य पुण्यस्य वा तदेव बंधकारणं भवति नचान्यत् किमपि दुःखादिकं कर्तुमायाति । कस्मात् ? इति चेत्, तस्य सुखदुःखपरिणामस्य जीवस्य स्वोपार्जितशुभाशुभकर्माधीनत्वात् इति । मारयामि जीव[ दुःखितमुखितान् ] सुखी दुःखी [ करोमि ] करता हूं [ एषा ते ] यह तेरी [ मूढमतिः] मूढबुद्धि मोहस्वरूप बुद्धि ही [शुभाशुभं कर्म] शुभअशुभ कर्मोंको [बनाति ] बांधती है ॥ टीका-परजीवोंको मैं मारता हूं, दुःखी करता हूं, सुखी करता हूं ऐसा जो यह अज्ञानमय अध्यवसाय है वह मिथ्यादृष्टिके होता है। वही स्वयं रागादिरूपपनेसे उसके शुभाशुभ बंधका कारण है ॥ भावार्थ-मिथ्या अध्यवसाय बंधका कारण है ॥ २५९ ॥ ___ आगे मिथ्या अध्यवसायको बंधका कारणपना नियमसे कहते हैं;- हे आत्मन् [ते यदेवं अध्यवसितं ] तेरा जो यह अभिप्राय है कि मैं [ सत्त्वान् ] जीवोंको [दु:खितसुखितान् ] दुःखी सुखी [ करोमि ] करता हूं [तत् ] वह ही अभिप्राय [ पापबंधकं वा ] पापका बंधक है [वा पुण्यस्य बंधकं ] तथा पुण्यका बंधक [ भवति ] है। [वा ] अथवा मैं [ सत्त्वान् ] जीवोंको [ मारयामि ] मारता हूं [जीवयामि ] अथवा जिवाता हूं [ यदेवं ते अध्यवसितं] जो ऐसा तेरा अभिप्राय है [ तत् ] वह भी [ पापबंधकं वा ] पापका बंधक है [वा पुण्यस्य बंधकं ] अथवा पुण्यका बंधक ] भवति ] है ॥ टीका-जिसकी अज्ञानसे उत्पत्ति हुई ऐसा रागमय जो अध्यवसाय वह मिथ्यादृष्टिके बंधका कारण है ऐसा