________________
अधिकारः ७] समयसारः।
३४३ कथमयमध्यवसायोज्ज्ञानमिति चेत् ?
आऊदयेण जीवदि जीवो एवं भणंति सव्वण्हू । आउं च ण देसि तुमं कहं तए जीवियं कयं तेसिं ॥ २५१ ॥ आऊदयेण जीवदि जीवो एवं भणंति सव्वण्हू । आउं च ण दिति तुहं कहं णु ते जीवियं कयं तेहिं ॥ २५२॥
आयुरुदयेन जीवति जीव एवं भणंति सर्वज्ञाः । आयुश्च न ददासि त्वं कथं त्वया जीवितं कृतं तेषां ॥ २५१ ॥ आयुरुदयेन जीवति जीव एवं भणंति सर्वज्ञाः । आयुश्च न ददाति तव कथं तु ते जीवितं कृतं तैः ॥ २५२ ॥
णत्वात् कथं ते त्वया तेषां मरणं कृतमिति ॥२४८।२४९।२५०॥ आउउदयेण जीवदि जीवो एवं भणंति सव्वण्हू आयुरुदयेन जीवति जीव एवं भणंति सर्वज्ञाः । आउं च ण देसि तुमं कहं तए जीविदं कदं तेसिं आयुःकर्म च न ददासि त्वं तेषां जीवानां तस्यायुषः स्वकीयशुभाशुभपरिणामेनैव उपाय॑माणत्वात् , कथं त्वया जीवितं कृतं? न कथमपि । किं च ज्ञानिना पुरुषेण स्वसंवित्तिलक्षणत्रिगुणत्रिगुप्तसमाधौ स्थातव्यं तावत् । यह अज्ञान है । जिसके यह अज्ञान है वह मिथ्यादृष्टि है जिसके यह अज्ञान नहीं है वह सम्यग्दृष्टि है ॥ २५० ॥ ___ आगे पूछते हैं कि यह जिवानेका अध्यवसाय अज्ञान क्यों है ? उसका उत्तर कहते हैं;-[ जीवः ] जीव [आयुरुदयेन ] अपनी आयुके उदयसे [ जीवति ] जीता है [ एवं ] ऐसा [ सर्वज्ञाः ] सर्वज्ञदेव [ भणंति ] कहते हैं सो हे भाई [ त्वं ] तू [ आयुः च ] पर जीवको आयुकर्म [ न ददासि ] नहीं देता तो [ त्वया ] तूने [ तेषां ] उन परजीवोंका [ जीवितं ] जीवित [ कथं कृतं ] कैसे किया ? [च ] और [ जीवः ] जीव [ आयुरुदयेन ] अपने आयुकर्मके उदयसे [जीवति ] जीता है [ एवं ] ऐसा [ सर्वज्ञाः ] सर्वज्ञदेव [ भणंति ] कहते हैं सो हे भाई परजीव [ तव आयुः ] तुझे आयुकर्म [ न ददाति ] नहीं देता [नु ] तो [तैः] उन्होंने [ तव जीवितं ] तेरा जीवन [कथं कृतं] कैसे किया ? ॥ टीका-जीवोंका जीवित अपने आयुकर्मके उदयसे ही है । जो आयुके उदयका अभाव हो तो उस जीवितका होना अशक्य है। तथा अपना आयुकर्म दूसरा दूसरेको नहीं देसकता उस आयुकर्मका अपने परिणामोंसे ही उपजना है इसलिये दूसरा दूसरेका जीवन किसी तरह भी नहीं कर सकता। इसकारण मैं परको जिलाता हूं तथा पर मुझे
१ इयमपि न, आत्मख्यातावेव ।