________________
अधिकारः ६ ] समयसारः।
३०१ नमयस्य भावस्य इच्छाया अभावात् अशनं नेच्छति तेन ज्ञानिनोऽशनपरिग्रहो नास्ति ज्ञानमयस्सैकस्य ज्ञायकभावस्य भावादशनस्य केवलं ज्ञायक एवायं स्यात् ॥ ११२ ॥
अपरिग्गहो अणिच्छो भणिदो णाणीय णिच्छदे पाणं । अपरिग्गहो दु पाणस्स जाणगो तेण सो होदि ॥ २१३ ॥
अपरिग्रहो अनिच्छो भणितः ज्ञानी च नेच्छति पानं ।
अपरिग्रहस्तु पानस्य ज्ञायकस्तेन स भवति ॥ २१३ ॥ इच्छा परिग्रहः तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छात्वज्ञानमयो भावः अज्ञानमयो भावस्तु ज्ञानिनो नास्ति । ज्ञानिनो ज्ञानमय एव भावोऽस्ति । ततो ज्ञानी, अज्ञानमयस्य भावस्य इच्छाया अभावात् पानं नेच्छति । तेन ज्ञानिनः पानपरिग्रहो नास्ति
सन् दर्पणे बिम्बस्येव अशनाद्याहारस्य वस्तुनो वस्तुरूपेण ज्ञायक एव भवति । न च रागरूपेण ग्राहक इति ॥ २१२ ॥ अपरिग्गहो अणिच्छो भणिदो पाणं तु णिच्छदे णाणी अपरिग्रहो भणितः । कोसौ ? अनिच्छः । तस्य परिग्रहो नास्ति यस्य बहिर्द्रव्येष्वाकांक्षा तृष्णा मोह इच्छा नास्ति । इच्छात्वज्ञानमयो भावः स च ज्ञानिनो न संभवति अपरिग्गहो दु पाणस्स जाणगो तेण सो होदि ततः कारणात् स्वाभाविकपरमानंदसुखे तृप्तो भूत्वा विविधपानकविषये निष्परिग्रहः सन् दर्पणे बिम्बस्येव वस्तुस्वरूपेण ज्ञायक एव भवति, नच रागरूपेण ग्राहक इति । तथा चोक्तं –ण वलाउसाहणलं ण सरीरस्स य वयहतेजहँ । णाण, संजमहूँ झाणढं चेव भुंजंति ॥ १ ॥ अक्खाभक्खणिमित्तं इसिणो भुंजंति पाणधारणणिमित्तं । पाणा
यह इच्छा सदा रहे इसलिये अज्ञानमय इच्छाका अभाव है परजन्य इच्छाका स्वामीपना ज्ञानीके नहीं है इसलिये ज्ञानी इच्छाका भी ज्ञायक ही है । ऐसा शुद्ध नयको प्रधानकर कथन जानना ॥ २१२ ॥ ___ आगे पानका भी परिग्रह ज्ञानीके नहीं है ऐसा कहते हैं;-अनिच्छ:] इच्छारहित है वह [अपरिग्रहः] परिग्रहरहित [ भणितः] कहा गया है [च]
और [ज्ञानी] ज्ञानी [पानं ] जल आदि पीनेकी [न इच्छति] इच्छा नहीं रखता [ तेन] इसकारण [पानस्य ] पानका [अपरिग्रहः ] परिग्रह ज्ञानीके नहीं है इसलिये [सः] वह ज्ञानी [ज्ञायकः तु] पानका ज्ञायक ही [भवति] है ॥ टीका-इच्छा है वह अज्ञानमय भाव है सो ज्ञानीके अज्ञानमय भाव नहीं है। ज्ञानीके तो ज्ञानमय ही भाव है इसलिये ज्ञानी अज्ञानमय भाव जो इच्छा उसके अभावसे पानको नहीं इच्छता इसलिये ज्ञानीके पानका परिग्रह नहीं है ज्ञानमय जो
१'तात्पर्यवृत्तौ-भणिदो पाणं च णिच्छदे णाणी' इति पाठः।
दांत पाट.
.
.