________________
३२६
रायचन्द्रजैनशास्त्रमालायाम् ।
[ निर्जरा
यतो हि सम्यग्दृष्टिः टंकोत्कीर्णे कज्ञायकस्वभावमयत्वेन मार्गे एव स्थितिकरणात् स्थितिकारी ततोऽस्य मार्गच्यवनकृतो नास्ति बंधः किं तु निर्जरैव ॥ २३४ ॥
जो कुणदि वच्छलन्तं तियेह साहूण मोक्खमग्गमि । सो वच्छल भावजुदो सम्मादिट्ठी मुणेयच्चो ॥ २३५ ॥ यः करोति वत्सलत्वं त्रयाणां साधूनां मोक्षमार्गे । स वात्सल्यभावयुतः सम्यग्दृष्टिर्ज्ञातव्यः ॥ २३५ ॥
यतो हि सम्यग्दृष्टिष्टकोत्कीर्णैकज्ञायकभावमयत्वेन सम्यग्दर्शनज्ञानचारित्राणां स्वस्मादभेदबुद्ध्या सम्यग्दर्शनान्मार्गवत्सलः, ततोऽस्य मार्गानुपलंभकृतो नास्ति बंधः किं तु निर्जरैव ॥ २३५॥
ज्ञातव्यः । तस्य चास्थितिकरणकृतो नास्ति बंधः किं तु पूर्वबद्धकर्मणो निश्चितं निर्जरैव भवति || २३४ ॥ जो कुणदि वच्छलत्तं तिहे साधूण मोक्खमग्गमि यः कर्ता मोक्षमार्गे स्थित्वा वत्सलत्वं भक्तिं करोति, केषां त्रयाणां स्वकीयसम्यग्दर्शनज्ञानचारित्राणां, कथंभूतानां ? साधूनां मोक्षमार्गे साधकानां अथवा व्यवहारेण तदाधारभूतसाधूनां सो वच्छलभावजुदो सम्मादिट्ठी मुणेदव्वो स सम्यग्दृष्टिः बत्सलभावयुक्तो मंतव्यो ज्ञातव्यः ।
स्थितिकरणगुण सहित [ सम्यग्दृष्टिः ] सम्यग्दृष्टि [ ज्ञातव्यः ] जानना ॥ टीकासम्यग्दृष्टि निश्चयकर टंकोत्कीर्ण एक ज्ञायक स्वभावमय है इसलिये जो अपना आत्मा सम्यग्दर्शन ज्ञान चारित्र स्वरूप मोक्षके मार्ग से छूट जाय तो उसे उसी मार्गमें स्थापन करे वह स्थितिकारी है । इसलिये मार्गसे छूटनेकर किया गया इसके बंध नहीं है निर्जरा ही है । भावार्थ- जो अपना आत्मा अपने स्वरूपमय मोक्षमार्गसे चिग जाय उसे उसी मार्ग - में स्थापन करे वह स्थितीकरण गुणयुक्त है । उसके मार्ग से छूट जानेका बंध नहीं होता उदय आये हुए कर्म रस देकर खिर जाते हैं इसलिये निर्जरा ही है ।। २३४ ॥
आगे वात्सल्य गुणकी गाथा कहते हैं; - [ यः ] जो जीव [ मोक्षमार्गे ] मोक्षमार्गमें स्थित [ त्रयाणां साधूनां ] आचार्य उपाध्याय साधुपद सहित आत्मामें अथवा सम्यग्दर्शन ज्ञान चारित्रमें [ वत्सलत्वं ] वात्सल्यभाव [ करोति ] करता है [ सः ] वह [ वत्सलभावयुतः ] वत्सल भावकर सहित [ सम्यग्दृष्टिः ] सम्यग्दृष्टि [ ज्ञातव्यः ] जानना || टीका — निश्चयकर सम्यग्दृष्टि टंकोत्कीर्ण एक ज्ञायकभावमयपनेसे सम्यग्दर्शन ज्ञान चारित्रोंको अपनेसे अभेदबुद्धिकर अच्छी तरह देखता है इसलिये मोक्षमार्गका वत्सल है अति प्रीतियुक्त है । इसलिये इसके मार्ग की अप्राप्तिकर किया गया कर्मका बंध नहीं है निर्जरा ही है ॥ भावार्थ — वत्सलपना नाम प्रीतिभावका है इसलिये जो मोक्षमार्गरूप अपने स्वरूपमें अनुरागयुक्त हो उसके मार्ग की