________________
३०८
रायचन्द्रजैनशास्त्रमालायाम् ।
[ निर्जरा
भावस्य तस्य तत्प्रतिषेधात् । " ज्ञानिनो न हि परिग्रहभावं कर्मरागरसरिक्ततयैति रागयुक्तिरकषायितवस्त्रं स्वीकृ॑तैव हि बहिर्लुठतीह । १३८ । ज्ञानवान् स्वरसतोऽपि यतः स्यात् सर्वरागरसवर्जनशीलः । लिप्यते सकलकर्मभिरेष कर्ममध्यपतितोऽपि ततो न । १३९।”२१७॥ ाणी रागप्पजहो सव्वदव्वेसु कम्ममज्झगदो । णो लिप्पदि रजण दु कद्दममज्झे जहा कणयं ॥ २९८ ॥ अण्णाणी पुण रत्तो सव्वदव्वेसु कम्ममज्झगदो । लिप्पदि कम्मरएण दु कद्दममज्झे जहा लोहं ॥ २१९ ॥
ज्ञानी रागप्रहायकः सर्वद्रव्येषु कर्ममध्यगतः ।
नो लिप्यते रजसा तु कर्दममध्ये यथा कनकं ॥ २१८॥ अज्ञानी पुना रक्तः सर्वद्रव्येषु कर्ममध्यगतः । लिप्यते कर्मरजसा कर्दममध्ये यथा लोहं ॥ २१९ ॥
बंधबंधच्छेदादेर्द्वेषाद्भागाच्च परकलत्रादेः अध्यानमपध्यानं शासति जिनशासने विशदाः ॥ १ ॥ इति ध्याने कर्मबध्नाति तदप्युक्तमास्ते — संकल्पकल्पतरुसंश्रयाणात्त्वदीयं चेतो निमज्जति मनोरथसागरेऽस्मिन् । तत्रार्थतस्तव चकास्ति न किंचनापि पक्षः परं भवसि कल्मषसंश्रयस्य ॥१॥ दैर्विध्यदग्धमनसोऽतरुपात्तमुक्तेश्चित्तं यथोल्लसति ते स्फुरितोत्तरंगं । धाम्नि स्फुरेद्यदि तथा परमात्मसंज्ञे कौतुस्कुती तव भवेद्विफला प्रसूतिः ॥ २ ॥ आचारशास्त्रे भणितं - कंखदि कलुसिदभूदो दुकामभोगेहिं मुच्छिदो संतो । जय भुंजतो भोगे बंधदि भावेण कम्माणि ॥ १ ॥ इति ज्ञात्वा, अपध्यानं त्यक्वा च शुद्धात्मस्वरूप स्थातव्यमिति भावार्थः ॥ २१७ ॥ अथानंतरं तस्यैव ज्ञानगुणस्य चतुर्दशगाथापर्यंतं पुनरपि विशेषव्याख्यानं करोति । तद्यथा - ज्ञानी ज्ञानी उनमें प्रीति नहीं है । परद्रव्य परभाव संसार में भ्रमणके कारण हैं उनसे प्रीति करे तो किस कामका ? | इसी अर्थका कलशरूप तथा अगले कथनकी सूचनिका के श्लोक कहते हैं— ज्ञानिनो इत्यादि । अर्थ - ज्ञानी उन परिग्रह भावोंकर रहित है और ज्ञानी रागरूपी रसकर भी रहित है उसपनेकर कर्म परिग्रहभावको नहीं प्राप्त होता । जैसे लोध फिटकरीसे कसायला नहीं किया गया जो वस्त्र उसमें रंगका लगना अंगीकार न हुआ बाहर ही लोटता है वस्त्रमें प्रवेश नहीं करता ॥ भावार्थ जैसे लोध फिटकरी लगाये विना वस्त्रपर रंग नहीं चढता उसीतरह ज्ञानीके रागभावविना कर्मके उदयका भोग नहीं है इसलिये वह परिग्रहपने को नहीं प्राप्त होता । फिर कहते हैं— ज्ञानवान् इत्यादि । अर्थ - ज्ञानवान् अपने निजरससे ही सब रागरसकर रहित स्वभाव है इसकारण कर्मके मध्य में पड़ा हुआ भी सब कमसे नहीं लिप्त होता ॥ २१७॥
१ कर्म - विषयोपभोगलक्षणा क्रिया, राग आत्मनो रंजकपरिणामः स एव रसस्तद्रिक्ततया तद्भिन्नतया । २ स्वीकृता संयोगपरिणामपरिणता ।