________________
२९६ रायचन्द्रजैनशास्त्रमालायाम् ।
[ निर्जरामज्झं परिग्गहो जइ तदो अहमजीवदं तु गच्छेन्ज । णादेव अहं जह्मा तमा ण परिग्गहो मज्झ ॥ २०८ ॥ मम परिग्रहो यदि ततोऽहमजीवतां तु गच्छेयं ।
ज्ञातैवाहं यस्मात्तस्मान्न परिग्रहो मम ॥ २०८॥ यदि परद्रव्यमहं परिगृण्हीयां तदावश्यमेवाजीवो ममासौ स्वः स्यात् । अहमप्यवश्यमेवाजीवस्यामुष्य स्वामी स्यां । अजीवस्य तु यः स्वामी, स किलाजीवः । एवमवशेनापि ममाजीवत्वमापद्येत । मम तु एको ज्ञायक एव भावः यः स्वः, अस्यैवाहं स्वामी, ततो माभून्ममाजीवत्वं ज्ञातैवाहं भविष्यामि न परद्रव्यं परिगृण्हामि, अयं च मे निश्चयः ॥२०८॥
गादिरूपमपध्यानं मम परिग्रहो न भवतीति पुनरपि भेदज्ञानशक्तिं वैराग्यशक्तिं च प्रकटयति;मज्झं परिग्गहो जदि तदो अहमजीविदं तु गच्छेज सहजशुद्धकेवलज्ञानदर्शनवभावस्य मम यदि मिथ्यात्वरागादिकं परद्रव्यं परिग्रहो भवति ततोऽहं अजीवत्वं जडत्वं गच्छामि । न चाहं अजीवो भवामि । णादेव अहं जह्मा तह्मा ण परिग्गहो मज्झ परमात्मज्ञानपदमेवाहं यस्मात्ततः परद्रव्यं मम परिग्रहो न भवतीत्यर्थः ॥२०८॥ अथायं च मे निश्चयः
आगे इसी अर्थको युक्तिसे दृढ करते हैं;-ज्ञानी ऐसा जानता है कि [ यदि] जो [ मम ] मेरा परद्रव्य [ परिग्रहः ] परिग्रह हो [ ततः] तो [ अहं ] मैं भी [अजीवतां] अजीवपनेको [गच्छेयं ] प्राप्त हो जाउं [यस्मात् ] जिसकारण [अहं तु] मैं तो [ज्ञाता एव] ज्ञाता ही हूं [तस्मात् ] इसकारण [ मम ] मेरे [परिग्रहः ] कुछ भी परिग्रह [न] नहीं है ॥ टीका-जो अजीव परद्रव्यको मैं ग्रहण करूं तो अजीव मेरा स्व अवश्य हो जाय और मैं भी उस अजीवका अवश्य स्वामी ठहरूं । क्योंकि यह न्याय है कि अजीवका स्वामी निश्चयकर अजीव ही होता है इसतरह मेरे भी अजीवपना अवश्य आ पड़े । इसलिये मेरा तो एक ज्ञायक भाव ही मेरा स्व है उसीका मैं स्वामी हूं। इसकारण मेरे अजीवपना न हो, मैं तो ज्ञाता ही होऊंगा परद्रव्यको नहीं ग्रहण करूंगा यह मेरा निश्चय है ॥ भावार्थ-निश्चयनयकर यह सिद्धांत है कि जीवका भाव तो जीव ही है उसीकर जीवका स्व स्वामी संबंध है। और अजीवके भाव अजीव ही हैं उन्हींके साथ अजीवका स्वस्वामी संबंध है । सो यदि जीवके अजीवका परिग्रह मानिये तो जीव अजीवपनेको प्राप्त हो जाय । इसलिये परमार्थसे जीवके अजीवका परिग्रह मानना मिथ्याबुद्धि है । ज्ञानीके यह मिथ्याबुद्धि नहीं होती । ज्ञानी तो इसतरह मानता है कि परद्रव्य मेरा परिग्रह नहीं है मैं तो ज्ञाता हूं। २०८॥