________________
२४४
रायचन्द्र जैनशास्त्रमालायाम् ।
[ आस्रव
ज्ञानी हि तावदावभावनाभिप्रायाभावान्निरास्रव एव । यत्तु तस्यापि द्रव्यप्रत्ययाः प्रतिसमयमनेकप्रकारं पुद्गलकर्म बनंति तत्र ज्ञानगुणपरिणामहेतुः ॥ १७० ॥ कथं ज्ञानगुणपरिणामो बंधहेतुरिति चेत्;
जादु जहण्णादो णाणगुणादो पुणोवि परिणमदि । अण्णत्तं णाणगुणो तेण दु सो बंधगो भणिदो ॥ १७१ ॥
यस्मात्तु जघन्यात् ज्ञानगुणात् पुनरपि परिणमते । अन्यत्वं ज्ञानगुणः तेन तु स बंधको भणितः ॥ १७१ ॥ ज्ञानगुणस्य हि यावजघन्यो भावः तावत् तस्यांतर्मुहूर्त विपरिणामित्वात् पुनः पुनर
1
बंधो न भवति । किं तु ज्ञानदर्शनरंजकत्वेन प्रत्यया एव बंधकाः, इति ज्ञानिनो निरास्रवत्वं सिद्धं ॥ १७० ॥ अथ कथं ज्ञानगुणपरिणामो बंधहेतुरिति पुनरपि पृच्छति ; - जह्मा दु जहण्णादो णाणगुणादो पुणोवि परिणमदि अण्णत्तं णाणगुणो यस्मात् यथाख्यातचारित्रात्पूर्वं जघन्यो हीनः सकषायो ज्ञानगुणो भवति । तस्मात् जघन्यत्वादिव ज्ञानगुणात् सकाशात्, अंतर्मुहूर्तानंतरं निर्विकल्पसमाधौ स्थातुं न शक्नोति जीवः । ततः कारणात् अन्यत्वं सविकल्पकपर्यायांतरं परिणमति । स कः ? कर्ता । ज्ञानगुणः । तेण दु सो बंधगो भणिदो तेन सविकल्पेन कषायभावेन स ज्ञानगुणो बंधको भणित: । अथवा द्वितीयव्याख्यानं । जघन्यात् कोऽर्थः, जघन्यात् मिध्यादृष्टिज्ञानगुणात् । काललब्धिवशेन सम्यक्त्वे प्राप्ते सति ज्ञानगुणः कर्ता मिथ्यापर्यायं त्यक्त्वा अन्यत्वं सम्यग्ज्ञानित्वं परिणमति । तेण दु सो बंधगो भणिदो तेन कारणेन ज्ञानगुणो ज्ञानगुणपरिणतजीवो वा अबंधको भणित कमोंको बांधते हैं [ तेन ] इसकारण [ ज्ञानी तु ] ज्ञानी तो [ अबंध इति ] अधरूप ही है | टीका - प्रथम ही ज्ञानी तो आस्रवभावकी भावना के अभिप्रायके अभावसे निरास्रव ही है और उस ज्ञानीके द्रव्यासव भी समय समय प्रति अनेक प्रकार पुद्गलकर्मोंको बांधता है उसमें ज्ञानगुणका परिणमन कारण है ॥ १७० ॥
आगे फिर पूछते हैं कि ज्ञानगुणका परिणाम बंधका कारण कैसे है उसके उत्तर की कहते हैं; - [ यस्मात् तु ] जिस कारण [ ज्ञानगुणः ] ज्ञानगुण [ पुनरपि ] फिर भी [ जघन्यात् ज्ञानगुणात् ] जघन्य ज्ञानगुणसे [ अन्यत्वं ] अन्यपनेरूप [ परिणमते ] परिणमता है [ तेन तु ] इसीकारण [ स ] वह ज्ञानगुण [बंधको भणित: ] कर्मका बंध करनेवाला कहागया है || टीका - जबतक ज्ञानगुणका जघन्य भाव है-—-क्षयोपशमरूप भाव है तबतक अंतर्मुहूर्त विपरिणामी है ज्ञानभावरूप अन्तर्मुहूर्त ही रहता है वाद अन्य प्रकार परिणमता है । इसलिये अन्यपनारूप भी इसका परिणाम है वह यथाख्यात चारित्रअवस्थाके नीचे अवश्यंभावी रागपरिणामका सद्भाव