________________
२९२ रायचन्द्रजैनशास्त्रमालायाम् ।
[निर्जराच्छलंति यदिमाः संवेदनव्यक्तयो निष्फीताखिलभावमंडलरसप्राग्भारमत्ता इव । यस्याभिनरसः स एष भगवानेकोप्यनेकी भवन् वल्गत्युत्कलिकाभिरद्भुतनिधिश्चैतन्यरत्नाकरः ॥१४१॥ किंच-"क्लिश्यतां स्वयमेव दुष्करतरैर्मोक्षोन्मुखैः कर्मभिः क्लिश्यतां च पैरे महाव्रततपोभारेण भग्नाश्चिरं । साक्षान्मोक्ष इदं निरामयपदं संवेद्यमानं स्वयं ज्ञानं ज्ञानगुणं विना कथमपि प्राप्तुं क्षमते न हि ॥ १४२ ॥" ॥ २०४॥
__णाणगुणेण विहीणा एयं तु पयं वहवि ण लहंति। तं गिण्ह णियदमेदं जदि इच्छसि कम्मपरिमोक्खं ॥ २०५॥
ज्ञानगुणेन विहीना एतत्तु पदं बहवोऽपि न लभंते ।
तगृहाण नियतमेतद् यदीच्छसि कर्मपरिमोक्षं ॥ २०५॥ जातं सो एसो परमट्ठो जं लहिदुंणिव्वुदि जादि स एष लोकप्रसिद्धः पंचज्ञानाभेदरूपः परमार्थः यं परमार्थ लब्ध्वा जीवो निर्वृतिं याति लभत इत्यर्थः । एवं ज्ञानशक्तिवैराग्यशक्तिविशेषविवरणरूपेण सूत्रदशकं गतं ॥ २०४ ॥ अत ऊर्ध्वं गाथाष्टकपर्यंतं तस्यैव परमात्मपदस्य प्रकाशको योसौ ज्ञानगुणः, तस्य सामान्यविवरणं करोति । तद्यथा । अथ मत्यादिपंचज्ञानाभेदरूपं साक्षान्मोक्षकारणभूतं यत्परमात्मपदं, तत्पदं शुद्धात्मानुभूतिशून्यं व्रततपश्चरणादिकायक्लेशं कुर्वाणा अपि स्वसंवेदनज्ञानगुणेन विना न लभंत इति कथयति;-णाणगुणेहिं विहीणा एवं भग्न (पीडित ).हुए कर्मोकर क्लेश करो उन कर्मोंसे तो मोक्ष होती नहीं । इसलिये यह ज्ञान ही साक्षात् मोक्षस्वरूप है और निरामयपद है अर्थात् जिसमें कुछ रोगादिक क्लेश नहीं हैं तथा अपनेसे ही आप वेदने योग्य है । ऐसा ज्ञान तो ज्ञानगुणके विना किसीतरहके कष्टसे प्राप्त नहीं हो सकता॥भावार्थ-ज्ञान है वह साक्षात् मोक्ष है वह ज्ञानसे ही मिलता है अन्य किसी भी क्रियाकांडसे नहीं प्राप्त होता ॥ २०४ ॥ ___ आगे इसी अर्थरूप उपदेश करते हैं; हे भव्य [यदि ] जो तू [कर्मपरिमोक्षं ] कर्मका सव तरफसे मोक्ष करना [इच्छसि ] चाहता है [तु] तो [ तत् एतत् नियतं ] उस निश्चित ज्ञानको [ गृहाण ] ग्रहणकर । क्योंकि [ज्ञानंगुणेन विहीनाः] ज्ञानगुणकर रहित [ बहवः अपि ] बहुत पुरुष बहुत प्रकारके कर्म करते हैं तो भी [ एतत् पदं ] इस ज्ञानस्वरूप पदको [न लभंते ] नहीं प्राप्त होते ॥ टीका-जिसकारण सभी कर्मों में ज्ञानका प्रकाशना नहीं है इसकारण ज्ञानका पाना कर्मकर नहीं होता, केवल एक ज्ञानकर ही ज्ञानमें ज्ञानका प्रकाशन है इसलिये
१ यावंतः पर्यायास्तेभ्योऽभिन्नसत्ताकः । २ परिणमति । ३ अनादितो मत्याद्यनेकभेदैः । ४ शुद्धखरूपानुभवभ्रष्टाः। ५ सांसारिकक्लेशरहितं । ६ शुद्धखरूपानुभवशक्तिमंतरेण । ७ सुपदमितितात्पर्यवृत्तौ पाठः।