________________
अधिकारः ४]
समयसारः। स्वभावत एव कार्माणशरीरेणैव संबद्धा न तु जीवेन, अतः स्वभावसिद्ध एव द्रव्यास्रवाभावोऽज्ञानिनः।
भावास्रवाभावमयं प्रपन्नो द्रव्यास्रवेभ्यः स्वत एव भिन्नः।
ज्ञानी सदा ज्ञानमयैकभावो निरास्रवो ज्ञायक एक एव ॥ १२२"॥१६९ ॥ कथं ज्ञानी निरास्रवः १ इति चेत्;
चहुविह अणेयभेयं बंधते णाणदंसणगुणेहिं । समये समये जह्मा तेण अवंधोत्ति णाणी दु॥ १७० ॥
चतुर्विधा अनेकभेदं बध्नति ज्ञानदर्शनगुणाभ्यां ।
समये समये यस्मात् तेनाबंध इति ज्ञानी तु ॥ १७० ॥ थात्रयं गतं ॥ १६९ ॥ अथ कथं ज्ञानी निरास्त्रवः ? इति पृच्छति;-चहविह अणेयभेयं बंधते णाणदंसणगुणेहिं चहुविह इति बहुवचने प्राकृतलक्षणबलेन हस्वत्वं । चतुर्विधा मूलप्रत्ययाः कर्तारः ज्ञानावरणादिभेदभिन्नमनेकविधं कर्म कुर्वति । काभ्यां कृत्वा ? ज्ञानदर्शनगुणाभ्यां दर्शनज्ञानगुणौ कथं बंधकारणभूतौ भवतः ? इति चेत्-अयमत्र भावः, द्रव्यप्रत्यया उदयमागताः संतः जीवस्य ज्ञानदर्शनद्वयं रागाद्यज्ञानभावेन परिणमयंति, तदा रागाद्यज्ञानभावपरिणतं ज्ञानदर्शनगुणद्वयं बंधकारणं भवति । वस्तुतस्तु रागाद्यज्ञानभावपरिणतं ज्ञानदर्शनगुणद्वयं अज्ञानमेव भण्यते तत् । 'अणाणदंसणगुणेहि' इति पाठान्तरं केचन पठति । समए समए जमा तेण अबंधुत्ति णाणी दु समये समये यस्मात् प्रत्ययाः कर्तारः । ज्ञानदर्शनगुणं रागाद्यज्ञानपरिणतं कृत्वा नवतरं कर्म कुर्वति । तेन कारणेन भेदज्ञानी मृत्तिकाके पिंड हैं वैसे वे भी हैं, भावास्रवके विना कुछ आगामी कर्मबंधको कारण नहीं हैं और पुद्गलमय हैं इस कारण अमूर्तीक चैतन्यस्वरूप जीवसे स्वयमेव ही भिन्न हैं ऐसा ज्ञानी जानता है। अब इस अर्थका कलशरूप काव्य कहते हैं-भावा इत्यादि । अर्थ-यह ज्ञानी भावास्रवके अभावको प्राप्तहुआ है इसलिये द्रव्यास्रवसे तो स्वयमेव ही भिन्न है, क्योंकि ज्ञानी तो सदा ज्ञानमय ही केवल (एक) भाववाला है इसकारण निरास्रव ही है एक ज्ञायक ही है। भावार्थ-भावास्रव जो राग द्वेष मोह उनका तो.ज्ञानीके अभाव होगया है और द्रव्यास्रव हैं वे पुद्गलपरिणाम हैं उनसे सदा ही स्वयमेव भिन्न है, इसलिये ज्ञानी निरास्रव ही है ॥ १६९॥ ___ आगे पूछते हैं कि, ज्ञानी निरास्रव किसतरह है ? उसके उत्तरकी गाथा कहते हैं;[यस्मात् ] जिसकारण [ चतुर्विधाः ] चार प्रकारके जो पूर्व कहे गये मिथ्यात्व अविरमण कषाय योग आस्रव हैं वे [ज्ञानदर्शनगुणाभ्यां ] दर्शनज्ञानगुणोंकर [समये समये ] समय समय [अनेकभेदं ] अनेक भेद लिये [बध्नति]