________________
२५४ रायचन्द्रजैनशास्त्रमालायाम् ।
[आस्रवजह पुरिसेणाहारो गहिओ परिणमइ सो अणेयविहं । मंसवसारुहिरादी भावे उयरग्गिसंजुत्तो ॥१७९ ॥ तह णाणिस्स दु पुव्वं जे बद्धा पच्चया बहुवियप्पं । वज्झंते कम्मं ते णयपरिहीणा उ ते जीवा ॥ १८०॥
यथा पुरुषेणाहारो गृहीतः परिणमति सोऽनेकविधं । मांसवसारुधिरादीन् भावान् उदराग्निसंयुक्तः॥ १७९॥ तथा ज्ञानिनस्तु पूर्व बद्धा ये प्रत्यया बहुविकल्पं ।
बध्नति कर्म ते नयपरिहीनास्तु ते जीवाः ॥ १८०॥ यदा तु शुद्धनयात् परिहीणो भवति ज्ञानी तदा तस्य रागादिसद्भावात् पूर्वबद्धाः कारणकारणव्याख्यानं ज्ञातव्यं ॥१७७।१७८॥ अथ यदुक्तं पूर्व रागादिविकल्पोपाधिरहितपरमचैतन्यचमत्कारलक्षणनिजपरमात्मपदार्थभावनारहितानां बहिर्मुखजीवानां पूर्वबद्धप्रत्ययाः नवतरकर्म बनंति तमेवार्थ दृष्टांताभ्यां दृढयति;-जह पुरिसेणाहारो गहिदो परिणमदि सो अणेयविहं यथा पुरुषेण गृहीताहारः स परिणमति अनेकविधं बहुप्रकारं । किं ? मंसवसारुहिरादी भावे उदरग्गिसंजुत्तो मांसवसारुधिरादीन् पर्यायान् कर्मतापन्नान् परिणमति । कथंभूतः सन् ? उदराग्निसंयुक्तः इति दृष्टांतो गतः । तह णाणिस्स दु पुव्वं जे बद्धा पच्चया बहुवियप्पं बज्झंते कम्मं ते-तथैव च पूर्वोक्तोदराग्निसंयुक्ता
आगे इसी अर्थके समर्थन करनेको दृष्टांतकर दिखलाते हैं;-यथा] जैसे [पुरुषेण ] पुरुषकर [ गृहीतः] ग्रहणकिया गया [ आहारः] आहार [स उदराग्निसंयुक्तः ] वह उदराग्निकर युक्त हुआ [अनेकविधं ] अनेकप्रकार [ मांसवसारुधिरादीन् ] मांस वसा रुधिर आदि [ भावान् ] भावोंरूप [ परिणमति] परिणमता है [ तथा तु ज्ञानिनः ] उसीतरह ज्ञानीके [ पूर्व बद्धाः ] पूर्व बंधे [ये] जो [ प्रत्ययाः] द्रव्यास्रव [ ते ] वे [बहुविकल्पं ] बहुतभेदोंको लिये [कर्म ] कर्मोंको [बध्नति ] बांधते हैं। [ते] वे [जीवाः] जीव [ तु नयपरिहीनाः] शुद्धनयसे छूट गये हैं अर्थात् रागादि अवस्थाको प्राप्त हुए हैं ॥ टीकाजिस समय ज्ञानी शुद्धनयसे छूट जाता है उस समय उसके रागादिभावोंके सद्भावसे पूर्व बंधे हुए द्रव्यास्रव, वे अपने हेतुपनेके हेतुका सद्भाव होनेसे कार्य भावको अनिवारण हैं अर्थात् अवश्य होते हैं इसकारण ज्ञानावरणादि भावोंकर पुद्गलकर्मको बंधरूप परिणमाते हैं । यह दृष्टांतसे प्रसिद्ध है । जैसे पुरुषकर ग्रहण किया गया आहार उदरानिसे रस रुधिर मांस आदिभावोंकर परिणाम करनेका प्रत्यक्ष दर्शन है देखनेमें आता है उसतरह दृष्टांतमें भी जानना ॥ भावार्थ-ज्ञानी शुद्धनयसे छूटे तब रांगादिभावोंका सद्भाव होता है तभी रागादिरूप हुआ कमोंको बांधता है । क्योंकि रागादिभाव हैं वे द्रव्यासवको निमित्त होते हैं तब वे आस्रव अवश्य कर्मबंधके कारण होते हैं ॥ यहां इसी अर्थका