________________
२७४
रायचन्द्रजैनशास्त्रमालायाम् ।
[ निर्जरा
विरागस्योपभोगो निर्जरायैव, रागादिभावानां सद्भावेन मिथ्यादृष्टेरचेतनान्यद्रव्योपभोगो बंधनिमित्तं स्यात् । एतेन द्रव्यनिर्जरास्खरूपमावेदितं ॥ १९३ ॥
वंधिमनःपर्ययकेवलज्ञानमभेदरूपं परमार्थसंज्ञं मुक्तिकारणभूतं यत्परमात्मपदं तत्पदं येन स्वतंवेदनज्ञानगुणेन लभ्यते तस्य सामान्यव्याख्यानार्थे णाणगुणेंहि विहीणा इत्यादि चतुर्थ - स्थले सूत्राष्टकं । ततः परं तस्यैव ज्ञानगुणस्य विशेषविवरणार्थं णाणी रागप्पजहो इत्यादि पंचमस्थले गाथा: चतुर्दश । तदनंतरं शुद्धनयमाश्रित्य चिदानंदैकस्वभावशुद्धात्मभावनाश्रितानां निश्चयनिश्शंकाद्यष्टगुणानां व्याख्यानार्थं सम्मादिट्ठी जीवो इत्यादि षष्ठस्थले सूत्रनवकं कथयति । इति षड्भिरंतराधिकारैः निर्जराधिकारे समुदायपातनिका । तद्यथा, अथ द्रव्यनिर्जरां कथयति;– उवभोजमिंदियेहिं दव्वाणमचेदणाणमिदराणं जं कुणदि सम्मदिट्ठी— सम्यग्दृष्टिः कर्ता चेतनाचेतनद्रव्याणां संबंधि यद्वस्तूपभोग्यं करोति । कैः कृत्वा ? पंचेन्द्रियविषयैः तं णिज्जरणिमित्तं तद्वस्तु मिध्यादृष्टेर्जीवस्य रागद्वेषमोहानां सद्भावेन बंधकारणमपि सम्यग्दृष्टेर्जीवस्य रागद्वेषमोहानामभावेन समस्तमपि निर्जरानिमित्तं भवतीति । अत्राह शिष्यः -- रागद्वेषमोहाभावे सति निर्जराकारणं भणितं सम्यग्दृष्टेस्तु रागादयः संति, ततः कथं निर्जराकारणं भवतीति ? अस्मिन्पूर्वपक्षे परिहारः । अत्र ग्रंथे वस्तुवृत्त्या वीतरागसम्यग्दृष्टेर्ग्रहणं, तत्र तु परिहारः पूर्वमेव भणितः । कथमिति चेत् ? मिथ्यादृष्टे : सकाशादसंयतसम्यग्दृष्टेः अनंतानुबंधिक्रोधमानमायालो भमिथ्यात्वोदयजनिताः,
श्रावकस्य वा
[ सम्यग्दृष्टिः ] सम्यग्दृष्टि जीव [ यत् ] जो [ इंद्रियैः ] इंद्रियोंकर [ चेतनानां ] 'चेतन और [ इतरेषां ] अन्य अचेतन [ द्रव्याणां ] द्रव्योंका [ उपभोगं ] उपभोग [ करोति ] करता है - उनको भोगता है [ तत् सर्व ] वह सब ही [ निर्जरानिमित्तं ] निर्जराके निमित्त है । टीका-विरागीका उपभोग निर्जराके लिये ही होता है और मिध्यादृष्टिके रागादि भावोंके सद्भावसे चेतन अचेतन द्रव्यका उपभोग बंधके निमित्त ही होता है । इस कथनसे द्रव्यनिर्जराका स्वरूप कहा ॥ भावार्थ - सम्यग्दृष्टिको ज्ञानी कहा गया है और ज्ञानीके राग द्वेष मोहका अभाव कहा है इसलिये विरागीके जो इंद्रियोंकर भोग होता है उस भोगकी सामग्रीको यह सम्यग्दृष्टि ऐसा जानता है कि ये परद्रव्य हैं मेरा इनका कुछ संबंध नहीं है लेकिन कर्मके उदय के निमित्तसे इनका मेरा संयोग वियोग है वह चारित्र मोहके उदयकर कीहुई पीड़ा है सो बलहीन होने से जब तक सही नहीं जाती तबतक रोगीकी तरह ( जैसे रोगी रोगको अच्छा नहीं जानता परन्तु पीडा नहीं सही जाती तबतक औषधिआदिकर इलाज करता है। उस तरह ) विषयरूप भोग उपभोग सामग्री से इलाज करता है परंतु कर्मके उदयसे तथा भोगोपभोगकी सामग्रीसे राग द्वेष मोह नहीं है । इसलिये सम्यग्दृष्टि इस