________________
अधिकारः ६] समयसारः।
२८१ ये कर्मोदयविपाकप्रभवा विविधा भावा न ते मम स्वभावाः । एष टंकोत्कीर्णैकज्ञायकस्वभावोऽहं ॥१९८॥ सम्यग्दृष्टि विशेषेण स्वपरावेवं तावजानाति;
पुग्गलकम्मं रागो तस्स विवागोदओ हवदि एसो। ण दु एस मज्झ भावो जाणगभावो हु अहमिको ॥ १९९ ॥
पुद्गलकर्म रागस्तस्य विपाकोदयो भवति एषः ।
नत्वेष मम भावः ज्ञायकभावः खल्वहमेकः ॥१९९ ॥ अस्ति किल रागो नाम पुद्गलकर्म तदुदयविपाकप्रभवोयं रागरूपो भावः, न पुनर्मम खभावः । एष टंकोत्कीर्णज्ञायकखभावोहं । एवमेव च रागपदपरिवर्तनेन द्वेषमोहक्रोधत्कीर्णपरमानंदज्ञायकैकत्वभावोऽहं यतः कारणात् सम्यग्दृष्टिः सामान्येन स्वपरस्वरूपावेवं जानाति इति भणितं । कथं सामान्यं ? इति चेत् क्रोधोहं मानोहमित्यादि विवक्षा नास्तीति । तदपि कथमिति चेत् "विवक्षाया अभावः सामान्यमिति वचनात्" । एवं भेदभावनारूपेण ज्ञानवैराग्ययोः सामान्यव्याख्यानमुख्यत्वेन गाथापंचकं गतं ॥१९८॥ इत ऊर्ध्व गाथादशकपर्यंतं पुनरपि ज्ञानवैराग्यशक्त्योर्विशेषविवरणं करोति । अथ सम्यग्दृष्टिः स्यपरस्वरूपमेवं विशेषेणजानाति;पुग्गलकम्म कोहो तस्स विवागोदयो हवदि एसो पुद्गलकर्मरूपो योऽसौ द्रव्यक्रोधो जीवे पूर्वबद्धस्तिष्ठति तस्य विशिष्टपाको विपाकः फलरूप उदयो भवति । स कः ? शांतात्मतत्त्वात्प्रथग्भूत एषः अक्षमारूपो भावः क्रोधःण दु एस मज्झ भावोजाणगभावोद अहमिको न वैष मम भावः । कस्मात् ? इति चेत्, टंकोत्कीर्णपरमानंदज्ञायकैकभावोऽहं यतः । हूं ॥ टीका-जो कर्मके उदयके रससे उत्पन्न हुए अनेक प्रकार भाव हैं वे मेरा स्वभाव नहीं हैं मैं तो यह प्रत्यक्ष अनुभवगोचर टंकोत्कीर्ण एक ज्ञायक भाव हूं। ऐसे सामान्यकर सब ही कर्मजन्य भावोंको सम्यग्दृष्टि पर जानता है, अपनेको तो एक जाननेवाला ही जानता है । इसतरह सामान्यसे जानना हुआ ॥ १९८॥
आगे कहते हैं कि सम्यग्दृष्टि अपनेको और परको विशेषकर इसतरह जानता हैसम्यग्दृष्टि ऐसा जानता है कि [एषः] यह [रागः] राग [ पुद्गलकमे] पुद्गलकर्म है [ तस्य ] उसके [ विपाकोद्यः] विपाकका उदय [ भवति ] है जो मेरे अनुभवमें रागरूप प्रीतिरूप आस्वाद होता है सो [एषः] यह [ मम भावः ] मेरा भाव [न ] नहीं है, क्योंकि [खलु] निश्चयकर [ अहं तु] मैं तो [ एकः ] एक [ज्ञायकभावः] ज्ञायकभावस्वरूप हूं॥टीका-निश्चयकर रागनामा पुद्गलकर्म है उस पुद्गल कर्मके उदयके विपाककर उत्पन्न यह प्रत्यक्ष अनुभवगोचर रागरूप भाव है वह मेरा खभाव नहीं है, मैं तो टंकोत्कीर्ण एक ज्ञायकभावस्वरूप हूं। ऐसे सम्यग्दृष्टि विशेषकर
३६ समय