________________
अधिकारः ६] समयसारः।
२८५ जातु बंधो न मे स्यादित्युत्तानोत्पुलकवदना रागिणोप्याचरंतु । आलंबंतां समितिपरता ते यतोद्यापि पापा आत्मानात्मावगमविरहात्संति सम्यक्त्वरिक्ताः ॥ १३७॥" ॥ २००॥ कथं रागी न भवति सम्यग्दृष्टिरिति चेत् ;
परमाणुमित्तयं पि हु रायादीणं तु विजदे जस्स । णवि सो जाणदि अप्पा-णयं तु सव्वागमधरोवि ॥ २०१॥ अप्पाणमयाणंतो अणप्पयं चावि सो अयाणंतो।। कह होदि सम्मदिट्ठी जीवाजीवे अयाणंतो ॥ २०२॥ जुम्मं । परमाणुमात्रमपि खलु रागादीनां तु विद्यते यस्य । नापि स जानात्यात्मानं सर्वागमधरोऽपि ॥ २०१॥ आत्मानमजानन् अनात्मानमपि सोज्जानन् ।
कथं भवति सम्यग्दृष्टिर्जीवाजीवावजानन् ॥ २०२ ॥ युग्मं । स्वभावं । उदयं कम्मविवागं मुअदि तचं वियाणंतो उदयं पुनर्मम स्वरूपं न भवति कर्मविपाकोयमिति मत्वा मुंचति । किं कुर्वन् सन् ? नित्यानंदैकस्वभावं परमात्मतत्त्वं त्रिगुप्तिसमाधौ स्थित्वा जानन्निति ॥ २०० ॥ तद्यथा । रागी सम्यग्दृष्टिर्न भवतीति कथयति;परमाणुमित्तयंपिय रागादीणं तु विजदे जस्स परमाणुमात्रमपि रागादीनां तु विद्यते यस्य हृदये हु स्फुटं णविसो जाणदि अप्पाणयं तु सव्वागमधरोवि स तु परमात्मतकरे तो विपर्यय ( उलटा) समझता है व्यवहारको सर्वथा छोड भ्रष्ट हो जाता है, अथवा निश्चयको अच्छीतरह नहीं जानकर व्यवहारसे ही मोक्ष मानता है परमार्थतत्त्वमें मूढ है । इसलिये यथार्थ स्याद्वादनयकर सत्यार्थ समझनेसे ही सम्क्यत्वकी प्राप्ति होती है ॥ २००॥ ___ आगे पूछते हैं कि सम्यग्दृष्टि रागी किसतरह नहीं होता ? उसका उत्तर कहते हैं;[खलु ] निश्चयकरके [यस्य ] जिस जीवके [ रागादीनां] रागादिकोंका [ परमाणुमात्रमपि ] लेशमात्र (अंशमात्र ) भी [ तु विद्यते ] मौजूद है तो [ सः] वह जीव [ सर्वागमधरोपि] सब शास्त्रोंको पढा हुआ होनेपर भी [ आत्मानं तु] आत्माको [ नापि ] नहीं [ जानाति ] जानता [च] और [आत्मानं] आत्माको [अजानन् ] नहीं जानता हुआ [अनात्मानं अपि] परको भी [अजानन् ] नहीं जानता है [जीवाजीवौ ] इसतरह जो जीव और अजीव दोनों पदार्थों को भी [अजानन् ] नहीं जानता [सः] वह [सम्यग्दृष्टिः ] सम्यग्दृष्टि [कथं भवति ] कैसे होसकता है ? नहीं होसकता ॥ टीका-जिस जीवके अज्ञानमय रागादिभावोंका लेशमात्र भी मौजूद है वह जीव श्रुतकेवलीके समान भी हो तो भी