________________
अधिकारः ५] समयसारः।
२७१ मोहरूपास्रवभावस्य भवत्यभावः, तदभावेऽपि भवति कर्माभावः, तदभावेऽपि भवति संसाराभावः । इत्येष संवरक्रमः ।
"संपद्यते संवर एव साक्षात् शुद्धात्मतत्त्वस्य किलोपलंभात् । स भेदविज्ञानत एव तस्मात्तद्भेदविज्ञानमतीव भाव्यं ॥ ११७ ॥ भावयेद्भेदविज्ञानमिदमच्छिन्नधारया । तावद्यावत्पराच्युत्वा ज्ञानं ज्ञाने प्रतिष्ठितं ॥ भेदविज्ञानतः सिद्धाः सिद्धा ये किल केचन । कारणात् भावकर्म द्विधा भवति। जीवगतं पुद्गलकर्मगतं च । तथाहि-भावक्रोधादिव्यक्तिरूपं जीवभावगतं भण्यते । पुद्गलपिंडशक्तिरूपं पुद्गलद्रव्यगतं । तथा चोक्तं-पुग्गलपिंडो दव्वं कोहादी भावव्वं तु इति जीवभावगतं भण्यते ॥ पुग्गलपिंडो दव्वं तस्सत्ती भावकम्मं तु इति पुद्गलद्रव्यगतं ॥ अत्र दृष्टांतो यथा-मधुरकटुकादिद्रव्यस्य भक्षणकाले जीवस्य मधुरकटुकस्वादव्यक्तिविकल्परूपं जीवभावगतं, तद्व्यक्तिकारणभूतं मधुरकटुकद्रव्यगतं शक्तिरूपं पुद्गलद्रव्यगतं । एवं भावकर्मस्वरूपं जीवगतं पुद्गलगतं च द्विधेति भावकर्मव्याख्यानकाले सर्वत्र ज्ञातव्यं । कानि तानि, अध्यवसानानि ? । मिच्छत्तं अण्णाणं अविरदिभावो य जोगो य मिथ्यात्वमज्ञानमविरतिर्योगश्चेति प्रथमगाथा गता ? ॥ हेअभावे णियमा जायदि णाणिस्स आसवणिरोहो पूर्वोक्तानामुदयागतद्रव्यप्रत्ययानां जीव. गतभावास्रवहेतुभूतानां वीतरागस्वसंवेदनज्ञानिनो जीवस्य उदयद्रव्यकर्मरूपाणां अभावे सति नियमान्निश्चयात् रागादिभावास्रवनिरोधलक्षणः संवरो जायते । आसवभावेण विणा जायदि कम्मस्स दुणिरोहो निरास्रवपरमात्मतत्त्वविलक्षणस्य जीवगतभावास्रवस्य स्वरूप नहीं हैं, परंतु जो मानते हैं उनका भेदविज्ञान कहना नहीं वनसकता । भेदविज्ञान कहना तो वस्तु द्वैत हो तब वनसकता है । सो जब जीव अजीव दो वस्तुएं मानें और दोका संयोग मानें तब भेदविज्ञान बनैं । इसी कारण स्याद्वादियोंके सब निर्बाध सिद्धि होती है ॥ आगे संवरका अधिकार पूर्ण हुआ सो इस संवरके होनेसे ज्ञान कैसा है ? ऐसे उस ज्ञानकी महिमाका कलशरूप काव्य कहते हैं-भेदज्ञानो इत्यादि । अर्थयह ज्ञान, ज्ञानमें ही निश्चल नियमरूप उदयको प्राप्त हुआ। किस क्रमसे हुआ ? कि प्रथम तो भेद ज्ञानके उदय होनेका अभ्यास हुआ, फिर उस भेदविज्ञानके अभ्याससे शुद्ध तत्त्वकी प्राप्ति हुई, उस शुद्ध तत्त्वके उपलंभ (प्राप्ति ) से रागके समूहका प्रलय हुआ, रागके समूहका प्रलय करनेसे आस्रवके रुकनेसे कर्मोंका संवर हुआ और कर्मोंका संवर होनेसे परम ( उत्कृष्ट) संतोषको धारता हुआ ज्ञान प्रगट हुआ । कैसा है यह ज्ञान ? जिस (ज्ञान ) का प्रकाश निर्मल है । क्षयोपशमके दोषसे जो मलिनता थी वह अब नहीं आप भी अम्लान है अर्थात् रागादिकसे जो कलुषता थी वह अब न होनेसे निर्मल है । फिर कैसा है ? एक है, क्षयोपशमकर भेद थे वे अब नहीं हैं