________________
२६६
रायचन्द्रजैनशास्त्रमालायाम् । . [संवरआत्मनैवात्यंत रुंध्वा शुद्धदर्शनज्ञानात्मद्रव्ये सुष्ठ प्रतिष्ठितं कृत्वा समस्तपरद्रव्येच्छापरिहारेण समस्तसंगविमुक्तो भूत्वा नित्यमेवातिनिष्प्रकंपः सन् , मनागपि कर्मनोकर्मणोरसंस्पर्शेन आत्मीयमात्मानमेवात्मना ध्यायन् स्वयं सहजचेतयितृत्वादेकत्वमेव चेतयते; स खल्वेकत्वचेतनेनात्यंतविविक्तं चैतन्यचमत्कारमात्मानं ध्यायन् शुद्धदर्शनज्ञानमयमात्मद्रव्यमवाप्तः शुद्धात्मोपलंभे सति समस्तपरद्रव्यमयत्वमतिक्रांतः सन् अचिरेणैव
त्वापन्नं आत्मना करणभूतेन द्वयोः पुण्यपापयोगयोरधिकारभूतयोर्वर्तमानं स्वसंवेदनज्ञानबलेन शुभाशुभयोगाभ्यां सकाशाद्रुन्ध्वा व्यावर्त्य । दंसणणाणमि ठिदो दर्शनज्ञाने स्थितः सन् । इच्छाविरदो य अण्णमि अन्यस्मिन् देहरागादिपरद्रव्ये सर्वत्रेच्छारहितश्चेति प्रथमगाथा गता ॥ जो सव्वसंगमुको झायदि अप्पाणमप्पणो अप्पा आत्मा, पुनरपि कथंभूतः ॥ सव्वसंगमुक्को निस्संगात्मतत्त्वविलक्षणबाह्याभ्यन्तरसर्वसंगमुक्तः सन् । झायदि ध्यायति । कं, अप्पाणं निजशुद्धात्मानं । केन करणभूतेन । अप्पणो स्वशुद्धात्मना । णवि कम्मं णोकम्मं नैव कर्म नोकर्म ध्यायति, आत्मानं ध्यायन् । किं करोति । चेदा चिंतेदि एवं गुणविशिष्टश्चेतयितात्मा चिंतयति । किं ? एयत्तं “एकोहं निर्ममः शुद्धो ज्ञानी योगीन्द्रगोचरः । बाह्याः संयोगजा भावा मत्तः सर्वेऽपि सर्वथा ॥” इत्यायेकत्वं इति द्वितीयगाथा गता ॥ सो इत्यादि। सो स पूर्वसूत्रद्वयोक्तः पुरुषः अप्पाणं झायंतो एवं पूर्वोक्तप्रकारेणा
रतः] अन्यवस्तुमें इच्छारहित [च ] और [ सर्वसंगमुक्तः] सब परिग्रहसे रहित हुआ [ आत्मना ] आत्माकर ही [ आत्मानं ] आत्माको [ ध्यायति ] ध्याता है तथा [ कर्म नोकर्म ] कर्म नोकर्मको [ न अपि ] नहीं ध्याता और आप [चेतयिता] चेतनारूप होनेसे [ एकत्वं] उस स्वरूप एकपनेको [ चिंतयति ] अनुभवता है विचारता है [स] वह जीव [ दर्शनज्ञानमयः ] दर्शनज्ञानमय हुआ [ अनन्यमयः] अन्यमय नहीं होके [ आत्मानं ध्यायन् ] आत्माको ध्याता हुआ [ अचिरेण ] थोड़े समयमें [ एव] ही [कर्मविप्रमुक्तं ] कर्मोंकर रहित [आत्मानं ] आत्माको [ लभते ] पाता है ॥ टीका-निश्चयकर जो जीव राग द्वेषमोहरूप मूलवाले ऐसे शुभाशुभयोगोमें वर्तमान अपने आत्माको दृढतर भेदविज्ञानके अवलंबनसे आपसे ही अत्यंत रोककर, शुद्धज्ञान दर्शनरूप अपने आत्मद्रव्यमें अच्छीतरह ठहराके, समस्त परद्रव्योंकी इच्छारूप परिग्रहसे रहित होके नित्य ही निश्चल हुआ किंचितमात्र भी कर्मको नहीं स्पर्श करके अपने आत्माको ही अपनेकर ध्यावता आप (स्वयं) चेतनेवाला है अपने चेतनारूप ही एकत्वको अनुभवता है ज्ञानचेतनामय होता है वह जीव निश्चयकर एकपनेका अनुभव करनेसे परद्रव्यसे अत्यंत भिन्न चैतन्य चमत्कारमात्र अपने आत्माको ध्याता हुआ, शुद्ध दर्शन ज्ञानमय आत्मद्रव्यको