________________
२४२ रायचन्द्रजैनशास्त्रमालायाम् ।
[आस्रवअथ ज्ञानिनो द्रव्यास्रवाभावं दर्शयति;
पुढवीपिंडसमाणा पुव्वणिबद्धा दु पच्चया तस्स । कम्मसरीरेण दु ते बद्धा सव्वेपि णाणिस्स ॥ १६९ ॥ . पृथ्वीपिंडसमानाः पूर्वनिबद्धास्तु प्रत्ययास्तस्य ।
कर्मशरीरेण तु ते बद्धाः सर्वेऽपि ज्ञानिनः ॥ १६९ ॥ ये खलु पूर्व, अज्ञानेनैव बद्धा मिथ्यात्वाविरतिकषाययोगा द्रव्यास्रवभूताः प्रत्ययाः, ते ज्ञानिनो द्रव्यांतरभूताः चेतनपुद्गलपरिणामत्वात् पृथ्वीपिंडसमानाः । ते तु सर्वेऽपि त्यर्थः ॥ १६८ ॥ अथ ज्ञानिनो नवतरद्रव्यास्रवाभावं दर्शयति;-पुढवीपिंडसमाणा पुव्वणिबद्धा दु पच्चया तस्स पृथ्वीपिंडसमानाः अकिंचित्करा भवंति । के ते? पूर्वनिबद्धाः मिथ्यात्वादिद्रव्यप्रत्ययाः । कस्य ? तस्य वीतरागसम्यग्दृष्टेर्जीवस्य । यतो रागाद्यजनकत्वादकिंचित्करास्ततः कारणात् , नवतरद्रव्यकर्मबंधो न भवति । तर्हि पृथ्वीपिंडसमानाः संतः केन रूपेण तिष्ठंति ? कम्मसरीरेण दु ते बडा सव्वेपि णाणिस्स कार्मणशरीररूपेणैव ते सर्वे बद्धास्तिष्ठंति, न च रागादिभावपरिणतजीवरूपेण । कस्य ? निर्मलात्मानुभूतिलक्षणभेदविज्ञानिनो जीवस्येति । किंच यद्यपि द्रव्यप्रत्ययाः कार्माणशरीररूपेण मुष्टिबद्धविषवत्तिष्ठंति तथापि उदयाभावे सुखदुःखविकृतिरूपां बाधां न कुर्वति । तेन कारणेन ज्ञानिनो जीवस्य, नवतरकर्मास्रवाभाव इति भावार्थः । एवं रागद्वेषमोहरूपास्रवाणां विशेषविवरणरूपेण स्वतंत्रगाचाहिये ॥ भावार्थ-पूर्वकथित ही जानना यहां सब भावात्रवोंका अभाव कहा है। वह इसकारण कि संसारका कारण मिथ्यात्व ही है उस संबंधी रागादिकका अभाव हुआ तो सभी भावास्रवोंका अभाव होगया समझना ॥ १६८ ॥
आगे ज्ञानीके द्रव्यास्रवका अभाव दिखलाते हैं;-[तस्य ज्ञानिनः ] उस पूर्वोक्त ज्ञानीके [ पूर्वनिबडाः] पहले अज्ञानअवस्थामें बंधेहुए [सर्वेपि ] सभी [प्रत्ययाः ] कर्म [ पृथिवीपिंडसमानाः] जीवके रागादिभावोंके हुए विना पृथ्वीके पिंडसमान हैं जैसे मट्टीआदि अन्य पुद्गलस्कंध हैं उसीतरह वे भी हैं [तु] और वे [कर्मशरीरेण बद्धाः ] कार्मणशरीरके साथ बंधेहुए हैं ॥ टीका-जो प्रगटपने पहले अज्ञानकर बांधे जो मिथ्यात्व अविरति कषाय योगरूप द्रव्यास्रवभूत प्रत्यय वे ज्ञानीके अन्य द्रव्यरूप अचेतन पुद्गल द्रव्यके परिणामपनेसे पृथिवीके पिंडसमान हैं। वे सभी अपने पुद्गलस्वभावसे कार्मण शरीरकर ही एक होके बंधे हैं परंतु जीवकर नहीं बंधे हैं इस कारण ज्ञानीके द्रव्यास्रवका अभाव खभावसे ही सिद्ध है ॥ भावार्थ-जबसे आत्मा ज्ञानी हुआ तबसे ज्ञानीके भावास्रवका तो अभाव हुआ ही और द्रव्यास्रव है वह मिथ्यात्वादि पुद्गल द्रव्यके परिणाम हैं वे कार्माण शरीरसे स्वयमेव बंध रहे हैं वे जैसे अन्य