________________
अधिकारः ४ ]
२५१
समयसारः ।
रागो दोषो मोहो य आसवा णत्थि सम्मदिट्ठिस्स । तह्मा आसवभावेण विणा हेदू ण पञ्चया होंति ॥ ९७७ ॥ हेदू चदुवियप्पो अट्ठवियप्पस्स कारणं भणिदं । तेसिं पिय रागादी तेसिमभावे ण बज्झति ॥ १७८ ॥ राग द्वेषो मोहश्च आस्रवा न संति सम्यग्दृष्टेः ।
तस्मादास्रवभावेन विना हेतवो न प्रत्यया भवंति ॥ १७७॥ हेतुश्चतुर्विकल्पः अष्टविकल्पस्य कारणं भणितं । तेषामपि च रागादयस्तेषामभावे न बध्यंते ॥ १७८ ॥ रागद्वेषमोहा न संति सम्यग्दृष्टेः सम्यग्दृष्टित्वान्यथानुपपत्तेः । तदभावे न तस्य द्रव्यप्रत्ययाः रागो दोसो मोहो य आसवा णत्थि सम्मदिट्ठिस्स रागद्वेषमोहाः सम्यग्दृष्टेर्न भवंति, सम्यग्दृष्टित्वान्यथानुपपत्तेरिति हेतुः । तथाहि, अनंतानुबंधिक्रोधमानमायालोभमिथ्यात्वोदयजनिता रागद्वेषमोहाः सम्यग्दृष्टेर्न संतीति पक्षः । कस्मात् ? इति चेत्, केवलज्ञानाद्यनंतगुणसहितपरमात्मोपदेशत्वे सति वीतरागसर्वज्ञप्रणीतषद्द्रव्यपंचास्तिकायसप्ततत्त्वनवपदार्थरुचिरूपस्य मूढत्रयादिपंचविशतिदोषरहितस्य – “संवेओ णिव्वेओ निंदा गरुहा य उवसमो भत्ती ।
आगे इसी अर्थ समर्थनकी गाथा कहते हैं; - [ रागः ] राग [ द्वेषः ] द्वेष [ च मोह: ] और मोह [ आस्रवाः ] ये आस्रव [ सम्यग्दृष्टेः ] सम्यग्दृष्टि के [ न संति ] नहीं हैं [ तस्मात् ] इसलिये [ आस्रवभावेन विना ] आस्रवभाके विना [ प्रत्ययाः ] द्रव्यप्रत्यय [ हेतवः ] कर्मबंधको कारण [ न भवंति ] नहीं हैं [ चतुर्विकल्पः ] मिथ्यात्वआदि चार प्रकारका [ हेतुः ] हेतु [ अष्टविकल्पस्य ] आठ प्रकारके कर्मके बंधनेका [ कारणं भणितं ] कारण कहा गया है [ ] और [ तेषामपि ] उन चार प्रकारके हेतुओंको भी [ रागादयः ] जीवके रागादिक भाव कारण हैं सो सम्यग्दृष्टिके [ तेषां अभावे ] उन रागादिक भावोंका अभाव होनेसे [ न बध्यंते ] कर्मबंध नहीं है । टीका — सम्यग्दृष्टिके राग द्वेष मोह नहीं हैं क्योंकि रागद्वेषमोहके अभाव के विना सम्यग्दृष्टिपना बन नहीं सकता और उन रागद्वेषमोहके अभाव से उस सम्यग्दृष्टिके द्रव्यास्रव हैं वे पुद्गलकर्मके बंधनेको कारणपना नहीं धारते । क्योंकि द्रव्यास्रवके पुद्गलकर्म बंधनेका कारणपनेका कारणपना रागादिकके ही है इसलिये कारणके कारणका अभाव होनेसे कार्यका अभाव अच्छीतरह प्रसिद्ध है। इसकारण ज्ञानीके बंध नहीं है ॥ भावार्थ — सम्यग्दृष्टि, रागद्वेषमोहके अभाव विना नहीं होता - ऐसा अविनाभाव नियम कहा है सो यहां मिथ्यात्व संबंधी रागादिकोंका अभाव जानना उन्हींको रागादि मानागया है । सम्यग्दृष्टि होनेके वाद कुछ चारित्रमोहसंबंधी राग रहता है सो यहांपर नहीं गिना वह गौण है इसलिये उन