________________
समयसारः।
९५ पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यः कटुकः कषायः तिक्तोऽम्लो मधुरो वा रसः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतभिन्नत्वात् । यः स्निग्धो रूक्षः शीतः उष्णो गुरुर्लघुर्मूदुः कठिनो वा स्पर्शः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतभिन्नत्वात् । यत्स्पर्शादिसामान्यपरिणाममात्रं रूपं तन्नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यदौदारिकं वैक्रियिकमाहारकं तैजसं कार्मणं वा शरीरं तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यत्समचतुरस्रं न्यग्रोधपरिमंडलं स्वाति कुब्जं वामनं हुंडं वा संस्थानं तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेभिन्नत्वात् । यद्वर्षभनाराचं वज्रनारांचं नाराचमर्द्धनाराचं कीलिका असंप्राप्तामृपाटिका वा संहननं तत्सर्वमपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यः प्रीतिरूपो रागः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । योऽप्रीतिरूपो द्वेषः स सर्वोपि नास्ति जीवस्य पुद्गलद्रव्यपरिणाममयत्वे सत्यनुभूतेर्भिन्नत्वात् । यस्तत्त्वाप्रतिपशुद्धात्मानुभूतेभिन्नत्वादिति हेतुः । एवमत्र व्याख्याने पक्षहेतुरूपेणांगद्वयमनुमानं ज्ञातव्यं । अथ रागद्वेषमोहमिथ्यात्वाविरतिप्रमादकषाययोगरूपपंचप्रत्ययमूलोत्तरप्रकृतिभेदभिन्नज्ञानावरणाद्यष्टविधकौदारिकवैक्रियकाहारकशरीरत्रयहारादिषट्पर्याप्तिरूपनोकर्माणि इत्यस्य जीवस्य शुद्धनिश्वयनयेन सर्वाण्येतानि न संति कस्मात्पुद्गलपरिणाममयत्वे सति शुद्धात्मानुभूतेभिन्नत्वात् । अथ परमाणोरविभागपरिच्छेदरूपशक्तिसमूहो वर्ग इत्युच्यते । वर्गाणां समूहो वर्गणा भण्यते । वर्गणासमूलक्षणानि स्पर्द्धकानि च कानिचिन्न संति । अथवा कर्मशक्तेः क्रमेण विशेषवृद्धिः स्पर्द्धकलक्षणं । तथा चोक्तं वर्गवर्गणास्पर्द्धकानां त्रयाणां लक्षणं-"वर्गः शक्तिसमूहोऽणोर्बहूनां वर्गणोदिता । वर्गणानां समूहस्तु स्पर्द्धकं स्पर्द्धकापहै:" ॥ शुभाशुभरागादिविकल्परूपाध्यवसानानि भएव] मोह भी [ न विद्यते ] नहीं विद्यमान है [प्रत्यया नो] आस्रव भी नहीं हैं [ कर्म न ] कर्म भी नहीं हैं [च नो कर्म अपि ] और नो कर्म भी [ तस्य नास्ति ] उसके नहीं हैं [जीवस्य ] जीवके [ वर्गो नास्ति ] वर्ग नहीं हैं [ वर्गणा न ] वर्गणा नहीं हैं [कानिचित् स्पर्धकानि ] कोई स्पर्धक भी [व] नहीं हैं [ अध्यात्मस्थानानि नो] अध्यात्मस्थान भी नहीं हैं [च ] और [अनुभागस्थानानि ] अनुभागस्थान भी [नैव ] नहीं हैं [जीवस्य ] जीवके [कानिचित् योगस्थानानि ] कोई योगस्थान भी [ न संति ] नहीं हैं [वा ] अथवा [बंधस्थानानि ] बंधस्थान भी [न] नहीं हैं [ च ] और [उद्यस्थानानि ] उदयस्थान भी [ नैव] नहीं हैं [कानिचित् मार्गणास्थानानि] कोई मार्गणा स्थान भी [न] नहीं हैं [जीवस्य] जीवके [स्थितिबंधस्थानानि नो स्थिति बंध स्थान भी नहीं हैं [वा] अथवा [ संक्लेशस्थानानि ] संक्लेशस्थान भी