________________
समयसारः ।
१६९ भेत्तुमशक्यत्वात्तस्मिन्नेव वर्तते न पुनः द्रव्यांतरं वा संक्रामेत । द्रव्यांतरं गुणांतरं वाऽसंकामंश्च कथं त्वन्यं वस्तुविशेष परिणामयेत् । अतः परभावः केनापि न कर्तुं पार्यत१०३ अतः स्थितः खल्वात्मा पुद्गलकर्मणामकर्ता;
व्वगुणस्स य आदा ण कुणदि पुग्गलमयमि कम्ममि । तं उभयमकुव्वंतो तह्मि कहं तस्स सो कत्ता ॥ १०४॥ द्रव्यगुणस्य चात्मा न करोति पुद्गलमये कर्मणि ।
तदुभयमकुर्वंस्तस्मिन्कथं तस्य स कर्ता ॥ १०४॥ यथा खलु मृण्मये कलशकर्मणि मृद्रव्यमृद्गुणयोः स्वरसत एव वर्तमाने द्रव्यगुणांतरसंक्रमस्य वस्तुस्थित्यैव निषिद्धत्वादात्मानमात्मगुणं वा नाधत्ते स कलशकारः द्रव्यांतरसंक्रममंतरेणान्यस्य वस्तुनः परिणमयितुमशक्यत्वात् तदुभयं तु तस्मिन्ननादधानो न वा गुणः कर्ता अन्यद्भिन्नं द्रव्यांतरमसंक्रांतः सन् कथं द्रव्यांतरं परिणामयेत्तत्कथं कुर्यादुपादानरूपेण न कथमपि ॥ १०३ ॥ ततः स्थितं आत्मा पुद्गलकर्मणामकर्तेति व्वगुणस्स य
आदा ण कुणदि पुग्गलमयह्मि कम्ममि यथा कुंभकारः कर्ता मृण्मयकलशकर्मविषये मृत्तिकाद्रव्यस्य संबंधि जडस्वरूपं वर्णादिमृत्तिकाकलशमिव तन्मयत्वेन न करोति तथास्मापि पुद्गलमयद्रव्यकर्मविषये पुद्गलद्रव्यकर्मसंबंधि जडस्वरूपं वर्णादिपुद्गलद्रव्यगुणसंबंधिस्वरूपं वा तन्मयत्वेन न करोति तं उभयमकुव्वंतो तमि कहं तस्स सो कत्ता तदुभयमपि पुद्गलद्रव्यकर्मस्वरूपं वर्णादि तद्गुणं वा तन्मयत्वेनाकुर्वाणः सन् तत्र पुद्गलकर्मविषये स जीवः कथं कर्ता भवति न कथमपि । चेतनाचेतनेन परस्वरूपेण न परिणमतीत्यर्थः । अनेन किमुक्तं भवति । यथा स्फटिको निर्मलोपि जपापुष्पादिपरोपाधिना परिणमति तथा कोपि सदाविशेषको कैसे परिणमावे कभी नहीं परिणमाता । इसीलिये परभावको कोई भी नहीं परिणमा सकता ॥ भावार्थ-जो द्रव्यस्वभाव है उसे कोई भी नहीं पलट सकता यह वस्तुकी मर्यादा है ॥ १०३ ॥ __ आगे कहते हैं कि इसकारण आत्मा निश्चयकर पुद्गलकर्मोंका अकर्ता है यह सिद्ध हुआ;-[ आत्मा ] आत्मा [ पुद्गलमये कर्मणि ] पुद्गलमयकर्ममें [ द्रव्यगुणस्य च ] द्रव्यको तथा गुणको [ न करोति ] नहीं करता [ तस्मिन् ] उसमें [ तदुभयं ] उन दोनोंको [ अकुर्वन् ] नहीं करता हुआ [ तस्य ] उसका [सका ] वह कर्ता [कथं ] कैसे होसकता है । टीका-पहले दृष्टांत कहते हैंजैसे मृत्तिकामय कलशनामा कर्म, मृत्तिकानामा द्रव्य और मृत्तिकाका गुण इन दोनोंमें अपने निजरसकर ही वर्तमान है उसमें कुम्हार अपने द्रव्यस्वरूपको तथा अपने गु. णको नहीं मिलाता। क्योंकि अन्य द्रव्यका और अन्यगुणका अन्यद्रव्यगुणरूप पलटनेका निषेध वस्तुकी मर्यादा कर रहित है । अन्यद्रव्यरूप हुए विना अन्यवस्तुको अन्यके
२२ समय.