________________
समयसारः।
१८१ स्यात् । तथा सति संसाराभावः। अथ जीवः पुद्गलद्रव्यं कर्मभावेन परिणमयति ततो न संसाराभावः इति तर्कः? किं स्वयमपरिणममानं परिणममानं वा जीवः पुद्गलद्रव्यं कर्मभावेन परिणामयेत् ? न तावत्तत्स्वयमपरिणममानं परेण परिणमयितुं पार्येत । न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्येत । स्वयं परिणममानं तु न परं परिणमयितारमपेक्षेत । न हि वस्तुशक्तयः कस्मात्, सर्वथा नित्यत्वात् । जदि पुग्गलव्वमिणं एवमित्थंभूतमिदं पुद्गलद्रव्यं यदि चेद्भवतां सांख्यमतानुसारिणां अप्परिणामी तदा होदि ततः कारणात्तत्पुद्गलद्रव्यमपरिणाम्येव भवति । ततश्चापरिणामित्वे सति किं दूषणं भवति । अथ-कार्मणवर्गणाभिरपरिणमं तीभिःकर्मभावेन द्रव्यकर्मपर्यायेण तदा संसारस्याभावः प्रसजति प्राप्नोति हे शिष्य ! सांख्यसमयवदिति । अथ मतं । जीवो परिणामयदे पुग्गलदव्वाणि कम्मभावेण जीवः कर्त्ता कर्मवर्गणायोग्यपुद्गलद्रव्याणि ज्ञानावरणादिकर्मभावेण द्रव्यकर्मपर्यायेण हठात्परिणामयति ततः कारणात्संसाराभावदूषणं न भवतीति चेत् ते सयमपरिणमंतं कहं तु परिणामयदि णाणी ज्ञानी जीवः स्वयमपरिणममानः सन् तत्पुद्गलद्रव्यं किं स्वयमपरिणममानं परिणममानं वा परिणमयेत् ? न तावदपरिणममानं परिणमयति न च स्वतोसती शक्तिः कर्तुमन्येन पार्येत । परिणमता है [ यदि इदं तदा ] जो ऐसा मानो तो यह पुद्गलद्रव्य [अपरिणामी] अपरिणामी [ भवति ] होजायगा [ वा ] अथवा [ कार्मणवर्गणासु] कार्माणवर्गणा आप [कर्मभावेन ] कर्मभावसे [ अपरिणममानासु] नहीं परिणमती ऐसा मानिये तो [संसारस्य ] संसारका [ अभावः ] अभाव [प्रसजति ] ठहरेगा [ वा ] अथवा [सांख्यसमयः ] सांख्यमतका प्रसंग आयेगा। [जीवः ] जीव ही [ पुद्गलद्रव्याणि ] पुद्गलद्रव्योंको [कर्मभावेन ] कर्मभावोंसे [परिणामयति परिणमाता है ऐसा माना जाय तो [ तानि ] वे पुद्गलद्रव्य [स्वयं अपरिणममानानि ] आप ही नहीं परिणमते उनको [चेतयिता ] यह चेतन जीव [कथं नु ] कैसे [ परिणमयति ] परिणमा सकता है यह प्रश्न होसकता है [अथ] अथवा [ पुद्गलद्रव्यं ] पुद्गलद्रव्य ] [ खयमेव हि ] आप ही [कर्मभावेन ] कर्मभावसे [ परिणमते ] परिणमता है ऐसा माना जाय तो [ जीवः ] जीव कर्मत्वं ] कर्म भावकर [ कर्म] कर्मरूप पुगलको [ परिणमयति ] परिणमाता है [इति ] ऐसा कहना [ मिथ्या ] झूठ हो जाय । इसलिये यह सिद्ध हुआ कि [ पुद्गलं द्रव्यं] पुद्गल द्रव्य [ कर्मपरिणतं ] कर्मरूप परिणत हुआ [नियमात् चैव ] नियमसे ही [ कर्म ] कर्मरूप [भवति ] होता है [ तथा ] ऐसा होनेपर [ तच्चैव ] वह पुद्गल द्रव्य ही [ ज्ञानावरणादि परिणतं ] ज्ञानावरणादिरूप परिणत [तत् ] कर्म [जानीत ] जानो ॥ टीका-जो पुद्गलद्रव्य जीवमें आप नहीं बंधा हुआ स्वयमेव कर्मभावकर नहीं परिणमता है तो पुद्गलद्रव्य अपरिणामी ही