________________
अधिकारः ३] समयसारः ।
२२३ व्रतनियमान् धारयंतः शीलानि तथा तपश्च कुर्वंतः ।
परमार्थबाह्या ये निर्वाणं ते न विदंति ॥ १५३ ॥ ज्ञानमेव मोक्षहेतुस्तदभावे स्वयमज्ञानभूतानामज्ञानिनामन्तव्रतनियमशीलतपःप्रभृतिशुभकर्मसद्भावेऽपि मोक्षाभावात् । अज्ञानमेव बंधहेतुः, तदभावे स्वयं ज्ञानभूतानां ज्ञानिनां बहिर्वतनियमशीलतपःप्रभृतिशुभकर्मासद्भावेऽपि मोक्षसद्भावात् ॥ कुव्वंता त्रिगुप्तसमाधिलक्षणाद्भेदज्ञानाद् बाह्या ये ते व्रतनियमान् धारयंतः, शीलानि तपश्चरणं च कुर्वाणा अपि मोक्षं न लभंते । कस्मादिति चेत् , परमवाहिरा जेण तेण ते होति अण्णाणी येन कारणेन पूर्वोक्तभेदज्ञानाभावात् परमार्थबाह्यास्तेन कारणेन ते भवंत्यज्ञानिनः । अज्ञानिनां तु कथं मोक्षः ? ये तु परमसमाधिलक्षणभेदज्ञानसहितास्ते तु व्रतनियमानधारयन्तोऽपि शीलानि तपश्चरणं बाह्यद्रव्यरूपमकुर्वाणा अपि मोक्षं लभंते । तदपि कस्मात् , येन कारणेन पूर्वोक्तभेदज्ञानसद्भावात् परमार्थादबाह्यास्तेन कारणेन ते च ज्ञानिनो भवंति । ज्ञानिनां तु मोक्षो भवत्येवेति । किंच विस्तरः। व्रतनियमशीलबहिरंगतपश्चरणादिकं विनापि यदि मोक्षो भवति इति सांख्यशैवमतानुसारिणो वदन्तीति तेषामेव मतं सिद्धमिति । नैवं, निर्विकल्पत्रिगुप्तिसमाधिलक्षणभेदज्ञानसहितानां मोक्षो भवतीति विशेषेण बहुधा भणितं तिष्ठति । एवंभूतभेदज्ञानकाले शुभरूपा ये मनोवचनकायव्यापाराः परंपरया मुक्तिकारणभूतास्तेऽपि न संति । ये पुनरशुभविषयकषायव्यापाररूपास्ते विशेषेण न संति । न हि चित्तस्थे रागभावे धारणकरते हैं [ तथा ] उसीतरह [शीलानि च तपः कुर्वतः] शील और तपको करते हैं परंतु [ परमार्थबाह्याः ] परमार्थभूत ज्ञानस्वरूप आत्मासे बाह्य हैं अर्थात् उसके स्वरूपका ज्ञान श्रद्धान जिनके नहीं है [ते वे [निर्वाणं] मोक्षको [न] नहीं [विदंति] पाते ॥ टीका-ज्ञान ही मोक्षका हेतु है क्योंकि ज्ञानका अभाव होनेसे आप अज्ञानरूप हुए अज्ञानियोंके अंतरंगमें व्रत नियम शील तपोरूप शुभकर्मका सद्भाव होनेपर भी मोक्षका अभाव है। ज्ञानके विना शुभकर्मरूप व्रत नियम शील तपोरूप प्रवृत्ति होनेपर भी मोक्ष नहीं होती । अज्ञान ही बंधका हेतु है क्योंकि अज्ञानका अभाव होनेपर आप ज्ञानरूप हुए ज्ञानियोंके बाह्य व्रत नियम शील तप आदि शुभ कर्मका असद्भाव होनेपर भी मोक्षका सद्भाव है ॥ भावार्थ-ज्ञान होनेपर ज्ञानीके व्रत नियम शील तपोरूप शुभकर्म बाह्य न होनेपर भी मोक्ष होती है। यहां ऐसा जानना कि जो अत आदिकी प्रवृत्ति शुभकर्म है उस प्रवृत्तिका अभाव होते निवृत्ति अवस्था होते व्रत नियम शील तप स्वरूप बाह्यप्रवृत्तिका अभाव है तो भी मोक्ष होती है यह नियम जानना ॥ इसी अर्थका कलशरूप काव्य कहते हैं-यदेत इत्यादि । अर्थ-जो यह ज्ञानस्वरूप आत्मा ध्रुव है सो जब निश्चल अपने ज्ञानस्वरूप हुआ शोभायमान होता है तब ही यह मोक्षका कारण है क्योंकि आप स्वयमेव मोक्षस्वरूप है और इसके सिवाय