________________
१९८
रायचन्द्रजैनशास्त्रमालायाम् । वितर्कः तदा जीवपुद्गलकर्मणोः सहभूतसुधाहरिद्रयोरिव द्वयोरपि रागाद्यज्ञानपरिणामापत्तिः । अथ चैकस्यैव जीवस्य भवति रागाद्यज्ञानपरिणामः ततः पुद्गलकर्मविपाकाद्धेतोः पृथग्भूतो जीवस्य परिणामः ॥ १३७॥१३८॥ कम्मेण य सह परिणामा दु होति रागादी यदि जीवस्योपादानकारणभूतस्य कर्मोदयेनोपादानभूतेन सह रागादिपरिणामा भवंति । एवं जीवो कम्मच दोविरागादिमावण्णा एवं द्वयोर्जीवपुद्गलयोः रागादिपरिणामानामुपादानकारणत्वे सति सुधाहरिद्रयोरिव द्वयोरागित्वं प्राप्नोति । तथा सति पुद्गलस्य चेतनत्वं प्राप्नोति स च प्रत्यक्षविरोध इति । अथ- एकस्स दु परिणामो जायदि जीवस्स रागमादीहिं अथाभिप्रायो भवतां पूर्वदूषणभयादेकस्य जीवस्यैकांतेनोपादानकारणस्य रागादिपरिणामो जायते ता कम्मोदयहेदुहि विणा जीवस्स परिणामो तस्मादिदं दूषणं कर्मोदयहेतुभिर्विनापि शुद्धजीवस्य रागादिपरिणामो जायते स च प्रत्यक्षविरोध आगमविरोधश्च । अथवा द्वितीयव्याख्यानं एकस्य जीवस्योपादानकारणभूतस्य कर्मोदयोपादानहेतुभिर्विना रागादिपरिणामो यदि भवति तदा सम्मतमेव । किं च द्रव्यकर्मणामनुपचरितासद्भूतव्यवहारेण कर्ता जीवः रागादिभावकर्मणामशुद्धनिश्चयेन स चाशुद्धनिश्चयः यद्यपि द्रव्यकर्मकर्तृत्वविषयभूतस्यानुपचरितासद्भूतव्यवहारस्यापेक्षया निश्चयसंज्ञां लभते, तथापि शुद्धात्मद्रव्यविषयभूतस्य शुद्धनिश्चयस्यापेक्षया वस्तुवृत्त्या व्यवहार एवेति भावार्थः ॥ १३७।१३८ ॥ अथ निश्चयेन जीवात्पृथग्भूत एव पुद्गलकर्मणः परिणाम
रिणामः ] कर्मरूप परिणाम होता है ऐसा माना जाय तो [ एवं] इसतरह [ पुद्गलजीवी द्वौ अपि ] पुद्गल और जीव दोनों [खलु] ही [कर्मत्वं आपन्नौ ] कर्मपनेको प्राप्त हुए ऐसा हुआ। [तत् ] इसलिये [ जीवभावहेतुभिः विना] जीवभाव निमित्त कारणके विना [कर्मणः ] जुदा ही कर्मका [ परिणामः] परिणाम है । सो एक पुद्गलद्रव्यका ही कर्मभावकर परिणाम है ॥ टीका-पुद्गलद्रव्यके कर्म परिणामका निमित्तभूत जो जीवका रागादि अज्ञान परिणाम उसरूप परिणत हुआ जो जीव उसके साथ ही होता है, ऐसी तर्क की जाय तो पुद्गल और जीव इन दोनोंके हलदी और फिटकरीकी तरह मिलकर कर्मपरिणामकी प्राप्ति आजाय परंतु ऐसा नहीं है । इसलिये ऐसा सिद्ध हुआ कि कर्म परिणाम एक पुद्गल द्रव्यका ही है और जीवका रागादिस्वरूप अज्ञान परिणाम जो कि कर्मको निमित्तकारण है उससे जुदा ही पुद्गलकर्मका परिणाम है ॥ भावार्थ-जो पुद्गलद्रव्यका कर्म परिणाम होना जीवके साथ ही मानाजाय तो दोनोंके कर्म परिणाम सिद्ध हो । इसलिये जीवका अज्ञानरूप रागादिपरिणाम कर्मको निमित्त है उससे पुद्गलद्रव्यका पुद्गलकर्मपरिणाम जीवसे जुदा ही है ॥ १३७११३८॥