________________
२०८
रायचन्द्रजैनशास्त्रमालायाम् । पक्षातिक्रांत एव समयसार इत्यवतिष्ठते;
सम्मइंसणणाणं एवं लहदित्ति णवरि ववदेसं । सव्वणयपक्खरहिदो भणिदो जो सो समयसारो ॥१४४ ॥
सम्यग्दर्शनज्ञानमेतल्लभत इति केवलं व्यपदेशं ।'
सर्वनयपक्षरहितो भणितो यः स समयसारः ॥ १४४॥ अयमेक एव केवलं सम्यग्दर्शनज्ञानव्यपदेशं किल लभते । यः खल्वखिलनगपक्षाक्षुण्णतया विश्रांतसमस्तविकल्पव्यापारः स समयसारः । यतः प्रथमतः श्रुतज्ञानावष्टंभेन ज्ञानस्वभावमात्मानं निश्चित्य ततः खल्वात्मकाख्यातये परख्यातिहेतूनखिला एवेंद्रियानिन्द्रियबुद्धीरवधार्य आत्माभिमुखीकृतमतिज्ञानतत्त्वः, तथा नानाविधपक्षालंबनेनानेकविकल्पैनिर्विकल्पसमाधिकाले शुद्धात्मस्वरूपतया न गृह्णाति ॥ १४३ ॥ अथ शुद्धपारिणामिकपरमभावग्राहकेण शुद्धद्रव्यार्थिकनयेन नयविकल्पस्वरूपसमस्तपक्षपातेनातिक्रांत एव समयसारे इत्येव तिष्ठति सव्वणयपक्खरहिदो भणिदो जो सो समयसारो इंद्रियानिद्रियजनितबहिर्विषयसमस्तमतिज्ञानविकल्परहितः सन् बद्धाबद्धादिविकल्परूपनयपातरहितं समयसारमनुभवन्नेव निर्विकल्पसमाधिस्थैः पुरुषैर्दश्यते ज्ञायते च यत आत्मा ततः कारणात् सम्मइंसणणाणं एदं लहदित्ति णवरि ववदेसं नवरि केवलं सकलविमलकेवलदर्शनज्ञानरूपव्यपदेशं संज्ञां लभते । न च बद्धाबद्धादिव्यपदेशाविति । एवं निश्चयव्यवहारनयद्वयपक्षपातरहितशुद्धसमयसारव्याख्यानमुख्यतया गाथाचतुष्टयेन नवमोतराधिकारः समाप्तः । इत्यनेन प्रकारेण जाव ण वेदि विसेसं इत्यादिगाथामादिं कृत्वा पाठक्रमेणाज्ञानिसज्ञानिजीवयोः संक्षेपसूच
आगे ऐसा नियमसे सिद्ध करते हैं कि पक्षसे दूरवर्ती ही समयसार है,-[यः] जो [ सर्वनयपक्षरहितः ] सब नयपक्षोंसे रहित है [ सः] वही [ समयसारः] समयसार ऐसा [ भणितः ] कहा है । [एषः] यह समयसार ही [ केवलं] केवल [सम्यग्दर्शनज्ञानं] सम्यग्दर्शन ज्ञान [इति] ऐसे [व्यपदेशं] नामको [लभते] पाता है । उसीके नाम हैं वस्तु दो नहीं हैं ॥ टीका-जो निश्चयसे समस्त नयपक्षसे भेदरूप न किया जाय ऐसे चिन्मात्रभावकर जिसमें समस्त विकल्पोंके व्यापार विलय होगये हैं ऐसा समयसार शुद्धस्वरूप है सो यही एक केवल सम्यग्दर्शन सम्यरज्ञान ऐसे नामको पाता है। परमार्थसे एक ही है, क्योंकि आत्मा, प्रथम तो श्रुतज्ञानके अवलंबनसे ज्ञानस्वभाव आत्माका निश्चयकर पीछे निश्चयसे आत्माकी प्रगट प्रसिद्धि होनेकेलिये आत्मासे परपदार्थक प्रगट होनेको कारण जो इंद्रिय और मनके द्वारा प्रवृत्तिरूप धुद्धि उसको गौणकर जिसने मतिज्ञानका स्वरूप आत्माके सन्मुख किया है ऐसा होता है। और उसीतरह नाना प्रकारके नयों के पक्षोंको अवलंबनकर अनेक विकल्पोंसे आकुलता उत्पन्न करानेवाली श्रुतज्ञानकी बुद्धिको भी गौणकर तथा श्रुतज्ञानको भी आत्मतत्वके