________________
अधिकारः ३ ]
समयसारः ।
२१७
शुभमशुभं च कर्मविशेषेणैव पुरुषं बध्नाति बंधत्वाविशेषात् कंचनकालायस निगलवत्
॥ १४६ ॥
अथोभयं कर्म प्रतिषेधयति;
ता दु कुसीलेहिय रायं मा कुह मा व संसगं । साधीणो हि विणासो कुसीलसंसग्गरायेण ॥ १४७ ॥ तस्मात्तु कुशीलाभ्यां रागं मा कुरुत मा वा संसर्ग | स्वाधीनो हि विनाशः कुशीलसंसर्गरागेण ॥ १४७ ॥ कुशीलशुभाशुभकर्मभ्यां सह रागसंसर्गौ प्रतिषिद्धौ बंधहेतुत्वात् कुशीलमनोरमाऽमनोरमकरेणुकुट्टिनीरागसंसर्गवत् ॥ १४७ ॥
दिनिमित्तं यो व्रततपश्चरणदानपूजादिकं करोति, स पुरुषः तक्रनिमित्तं रत्नविक्रयवत्, भस्मनिमित्तं रत्नराशिदहनवत्, सूत्रनिमित्तं हारचूर्णवत्, कोद्रवक्षेत्रवृत्तिनिमित्तमगुरुवनच्छेदनवत् । वृथैव व्रतादिकं नाशयति । यस्तु शुद्धात्मभावना साधनार्थं बहिरंगत्रततपश्चरणदानपूजादिकं करोति स परंपरया मोक्षं लभते इति भावार्थः ॥ १४६ ॥ अथोभयकर्माविशेषेण मोक्षमार्गविषये निषेधयति;–तम्हादु कुसीलेहि य रायं मा काहि मा व संसग्गं तस्मात् कारणात् कुशीलैः कुत्सितैः शुभाशुभकर्मभिः सह चित्तगतरागं मा कुरु । बहिरंगवचनकायगतसंसर्गं च मा कुरु । कस्मात् ? इति चेत् । साधीणो हि विणासो कुसीलसंसग्गरायेण कुशीलसंसर्गरागाभ्यां स्वाधीनो नियमेन विनाशः निर्विकल्पसमाधिविघातरूपः स्वा
शो हि स्फुटं भवति अथवा स्वाधीनस्यात्मसुखस्य विनाश इति ॥ १४७ ॥ अथोभयकर्म है [ एवं ] उसीतरह [ शुभं वा अशुभं ] शुभ तथा अशुभ [ कृतं कर्म ] किया हुआ कर्म [ जीवं ] जीवको [ बध्नाति ] बांधता ही है । टीका - शुभ और अशुभ कर्म अभेदपनेसे आत्माको बांधते ही हैं क्योंकि दोनों ही बंधपनेकर विशेषरहित हैं । जैसे सुवर्णकी वेडी और लोहेकी बेड़ीमें बंधकी अपेक्षा भेद नहीं है उसीतरह कर्ममें भी बंध अपेक्षा भेद नहीं है ॥ १४६ ॥
आगे शुभ अशुभ दोनों ही कर्मोका निषेध करते हैं; -- हे मुनिजन हो ! [ तस्मात् ] इसलिये (पूर्वकथित शुभअशुभ कर्म हैं वे कुशील हैं निंद्य स्वभाव हैं ) [ कुशीलाभ्यां ] उन दोनों कुशलोंसे [रागं] प्रीति [ मा कुरुत ] मत करो [वा ] अथवा [ संसर्ग च] संबंध भी [ मा ] मत करो [हि ] क्योंकि [कुशीलसंसर्गरागेण] कुशीलके संसर्गसे और राग [ स्वाधीनो विनाशः ] अपनी स्वाधीनताका विनाश होता है अपना घात आपसे ही होता है । टीका-कुशील जो शुभ अशुभ कर्म उनके साथ राग और संगति दोनोंका निषेध किया है, क्योंकि ये दोनों ही कर्म बंधके कारण हैं । जैसे कुशील जो मनको रमाने ( प्रसन्न करने ) वाली अथवा नहीं रमानेवाली हथिनीरूप कुट्टनीके साथ राग और संगतिकरनेवाले हाथीके स्वाधीनपनका विनाश हो जाता है ॥ १४७ ॥
२८ समय ०