________________
२२० रायचन्द्रजैनशास्त्रमालायाम् ।
[ पुण्यपापधयति । " कर्म सर्वमपि सर्वविदो यबंधसाधनमुशन्त्यविशेषात् । तेन सर्वमपि तत्प्रतिषिद्धं ज्ञानमेव विहितं शिवहेतुः ॥ १०४॥ निषिद्धे सर्वस्मिन् सुकृतदुरिते कर्मणि किल प्रवृत्ते नैष्कर्ये न खलु मुनयः संत्यशरणाः । तदा ज्ञाने ज्ञानं प्रतिचरितमेषां हि शरणं स्वयं विन्दन्त्येते परमममृतं तत्र निरताः॥५॥" ॥ १५० ॥ अथ ज्ञानहेतुं साधयति;
परमट्ठो खलु समओ सुद्धो जो केवली मुणी णाणी । तमि द्विदा सहावे मुणिणो पावंति णिव्वाणं ॥ १५१ ॥
परमार्थः खलु समयः शुद्धो यः केवली मुनिर्ज्ञानी।
तस्मिन् स्थिताः स्वभावे मुनिनः प्राप्नुवंति निर्वाणं ॥ १५१॥ ज्ञानं मोक्षहेतुः, ज्ञानस्य शुभाशुभकर्मणोरबंधहेतुत्वे सति मोक्षहेतुत्वस्य तथोपपत्तेः । तत्तु सकलकर्मादिजात्यंतरविविक्तविजातिमात्रः परमार्थ आत्मेति यावत् स तु युगपदेकीशुभाशुभसंकल्पविकल्परहितत्वेन स्वकीयशुद्धात्मभावनोत्पन्ननिर्विकारसुखामृतरसस्वादेन तृप्तो भूत्वा शुभाशुभकर्मणि मा रज्यस्व रागं मा कुर्विति । एवं यद्यप्यनुपचरितासद्भूतव्यवहारेण द्रव्यपुण्यपापयोर्भेदोऽस्ति अशुद्धनिश्चयेन पुनस्तव्यजनितेंद्रियसुखदुःखयोर्भेदोऽस्ति तथापि शुद्धनिश्चनयेन नास्ति इति व्याख्यानमुख्यत्वेन गाथाषट्रं गतं ॥ १५० ॥ अथ विशुद्धज्ञानशब्दवाच्यं परमात्मानं मोक्षकारणं कथयति;-परमट्ठो खलु समओ उत्कृष्टार्थः परमार्थः स कः ? परमात्मा अथवा धर्मार्थकाममोक्षलक्षणेषु परमार्थेषु परम उत्कृष्टो मोक्षलक्षणार्थः परमार्थः सोऽपि स एव । अथवा मतिश्रुतावधिमनःपर्ययकेवलज्ञानभेदरहितत्वेन निश्चयेनैकः परमार्थः सोऽपि परमात्मैव खलु स्फुटं समओ सम्यगयति गच्छति शुद्धगुणपर्यायान् परिणकहते हैं कि सभी कर्म निषेधा है तो मुनि किसके आश्रय ( शरण ) मुनिपद पालसकेंगे ? उसके निर्वाहका काव्य कहते हैं-निषिद्धे इत्यादि । अर्थ-शुभ आचरणरूप कर्म तथा अशुभ आचरणरूप कर्म ऐसे सभी कर्मका निषेध करते हुए, कर्मरहित निवृत्ति अवस्थाको प्रवर्तते हुए मुनि अशरण नहीं हैं। यहांपर यह शंका करना ठीक नहीं कि मुनिपद किसके आश्रय पालेंगे। जिस समय निवृत्ति अवस्था प्रवर्तती है उस समय इन मुनियोंके ज्ञानमें ज्ञानको ही आचरण करना शरण है । वे मुनि उस ज्ञानमें लीन हुए परम (उत्कृष्ट) अमृतको आप भोगते हैं । भावार्थ-सब कर्मका त्याग होनेसे ज्ञानका वड़ा शरण है उस ज्ञानमें लीन होनेसे सब आकुलताओंसे रहित परमानंदका भोगना होता है। इसका स्वाद ज्ञानी ही जानता है अज्ञानी कषायी जीव कर्मको ही सर्वस्व जान उसमें लीन होरहा है ज्ञानानंदका स्वाद नहीं जानता ॥ १५० ॥ ___ आगे ज्ञानको मोक्षका कारण सिद्ध करते हैं;-[खलु ] निश्चयकर [परमार्थः समयः] परमार्थरूप जीवनामा पदार्थका स्वरूप यह है कि [ यः ] जो [शुद्धः]