________________
२१४
त्रमालायाम् ।
[ पुण्यपापस्वभावभेदात् शुभाशुभफलपाकवे सत्यनुभवभेदात् शुभाशुभमोक्षबंधमार्गाश्रितत्वे सत्याश्रयभेदात् चैकमपि कर्म किंचिच्छुभं किंचिदशुभमिति केषांचित्किल पक्षः, स तु प्रतिपक्षः । तथाहि-शुभोऽशुभो वा जीवपरिणामः केवलाज्ञानत्वादेकस्तदेकत्वे सति कारणभेदात् एकं कर्म । शुभोऽशुभो वा पुद्गलपरिणामः केवलपुद्गलमयत्वादेकस्तदेकत्वे सति स्वभापुद्गलकर्म व्यवहारेण द्विपदीभूतपुण्यपापरूपेण प्रविशति । कम्ममसुहं कुसीलं इत्यादि गाथामादिं कृत्वा क्रमेणैकोनविंशतिसूत्रपर्यंतं पुण्यपापव्याख्यानं करोति । तत्र यद्यपि पुण्यपापयोर्व्यवहारेण भेदोऽस्ति तथापि निश्चयेन नास्ति इति व्याख्यानमुख्यत्वेन सूत्रषट्कं तदनंतरमध्यात्मभाषायाः शुद्धात्मभावनां विना आगमभाषया तु वीतरागसम्यक्त्वं विना व्रतदानादिकं पुण्यबंधकारणमेव न च मुक्तिकारणं । सम्यक्त्वसहितं पुनः परंपरया मुक्तिकारणं च भवति इति मुख्यतया परमट्टोखलु, इत्यादिसूत्रचतुष्टयं । ततः परं निश्चयव्यवहारमोक्षमार्गमुख्यत्वेन जीवादीसदहणं, इत्यादिगाथानवमं कथयतीति पुण्यपापपदार्थाधिकारसमुदायपातनिका । तद्यथा-ब्राह्मण्याः पुत्रद्वयं जातं तत्रैक उपनयनवशाब्राह्मणो जातः द्वितीयः पुनरुपनयनाभावाच्छूद्र इति । तथैकमपि निश्चयनयेन पुद्गलकर्म शुभाशुभजीवपरिणामनिमित्तेन व्यवहारेण द्विधा भवतीति कथयति;-कम्ममसुहं कुसीलं सुहकम्मं चावि जाणह सुसीलं कर्माशुभं कुत्सितं कुशीलं हेयमिति । शुभकर्म सुशीलं शोभनमुपादेयमिति केषांचिद् व्यवहारिणां पक्षः सन् निश्चयरूपेण पक्षांतरेण बाध्यते । किह तं होदि सुसीलं जं संसारं पवेसेदि निश्चयवादी ब्रूते कथं तत्पुण्यकर्म सुशीलं शोभनं भवति ? यज्जीवं ब्राह्मणके घर पला उसके ब्राह्मणपनेका अभिमान हुआ कि मैं ब्राह्मण हूं उस अभिमानसे मद्य ( शराव ) को दूरसे ही छोड़ देता है छूता भी नहीं है । तथा दूसरा पुत्र उस शूद्रके घर ही रहा इसलिये मैं शूद्र हूं ऐसा मान उस मदिरासे नित्य स्नान करता है उसे शुद्ध मानता है । जब इसका परमार्थ विचारा जाय तब दोनों ही शूद्रीके पुत्र हैं क्योंकि दोनों ही शूद्रीके उदरसे जन्मे हैं इसकारण साक्षात् शूद्र हैं । वे जातिभेदके भ्रमसे प्रवर्तते हैं आचरण करते हैं । इसीतरह पुण्य पाप कर्म जानना ॥ विभावपरिणतिसे उत्पन्नहुए हैं इसलिये दोनों ही बंधरूप हैं, प्रवृत्तिके भेदसे दो दीखते हैं परमार्थदृष्टि कर्मको एक ही जानती है ॥ आगे शुभाशुभ कर्मके स्वभावका वर्णन करते हैं;-[ अशुभं कर्म ] अशुभ कर्म तो [ कुशीलं ] पापस्वभाव है बुरा है [ अपि च] और [शुभकर्म ] शुभकर्म [सुशीलं ] पुण्यस्वभाव है अच्छा है ऐसा जगत् [जानाति ] जानता है । परंतु परमार्थदृष्टिसे कहते हैं कि [यत् ] जो [संसारं ] प्राणीको संसारमें ही [ प्रवेशयति ] प्रवेश करता है [ तत् ] वह कर्म [सुशीलं ] शुभ अच्छा [कथं ] कैसे [भवति ] हो सकता है ? नहीं हो सकता ॥ टीका-कितनेएक लोकोंका ऐसा पक्ष है कि कर्म एक तो है परंतु शुभ