________________
समयसारः।
१९७ परात्मनोरेकत्वाध्यासेनाज्ञानमयानां तत्त्वश्रद्धानादीनां स्वस्य परिणामभावानां हेतुर्भवति ॥ १३२।१३३६१३४।१३५।१३६ ॥ पुद्गलद्रव्यात्पृथग्भूत एव जीवस्य परिणामः
जीवस्स दु कम्मेण य सह परिणामा हु होति रागादी। एवं जीवो कम्मं च दोवि रागादिमावण्णा ॥ १३७॥ एकस्स दु परिणामा जायदि जीवस्स रागमादीहिं । ता कम्मोदयहेदूहि विणा जीवस्स परिणामो ॥ १३८ ॥ जीवस्य तु कर्मणा च सह परिणामाः खलु भवंति रागादयः । एवं जीवः कर्म च द्वे अपि रागादित्वमापन्ने ॥ १३७॥ एकस्य तु परिणामो जायते जीवस्य रागादिभिः ।
तत्कर्मोदयहेतुभिर्विना जीवस्य परिणामः ॥ १३८ ॥ यदि जीवस्य तन्निमित्तभूतविपच्यमानपुद्गलकर्मणा सहैव रागाद्यज्ञानपरिणामो भवतीति उदयागतद्रव्यप्रत्ययनिमित्तेन मिथ्यात्वरागादि भावप्रत्ययरूपेण परिणम्य जीवो नवतरं कर्मबंधस्य कारणं भवतीति तात्पर्य । अयमत्र भावार्थः, उदयागतेषु द्रव्यप्रत्ययेषु यदि जीवः स्वस्वभावं मुक्त्वा रागादिरूपेण भावप्रत्ययेन परिणमतीति तदा बंधो भवतीति नैवोदयमात्रेण घोरोपसर्गेपि पांडवादिवत्, यदि पुनरुदयमात्रेण बंधो भवति तदा सर्वदैव संसारएव । कस्मादिति चेत्, संसारिणां सर्वदैव कर्मोदयस्य विद्यमानत्वात् । इति पुण्यपापसप्तपदार्थानां पीठिकारूपे महाधिकारेऽज्ञानिभावः पंचप्रत्ययरूपेण शुद्धात्मस्वरूपच्युतानां जीवानां बंधकारणं भवतीति व्याख्यानमुख्यत्वेन पंचगाथाभिः सप्तमोन्तराधिकारः समाप्तः ॥ १३२।१३३।१३४।१३५।१३६॥ अतः परं जीवपुद्गलयोः परस्परोपादानकारणनिषेधमुख्यत्वेन गाथात्रयमित्यष्टमांतराधिकारे समुदायपातनिका। अथ निश्चयेन कर्मपुद्गलात्पृथग्भूत एव जीवस्य परिणाम इति प्रतिपादयति;-जीवस्स दु प्राप्त हुआ जब जीवमें निबद्ध होता है तब जीव स्वयमेव अपने अज्ञान भावसे पर और आत्माका एकपना निश्चयकर अज्ञानमय अतत्त्वश्रद्धानादिक अपने परिणामस्वरूप भावोंका कारण होता है ॥ भावार्थ-अज्ञानभावके भेदरूप जो मिथ्यात्व, अविरत, कषाय, योगरूप परिणाम हैं वे पुद्गलके परिणाम हैं। वे ज्ञानावरणादि आगामी कर्मबंधनेको कारण हैं । और जीव उन मिथ्यात्वादिभावोंके उदय होनेसे अपने अज्ञानभावसे अतत्त्वश्रद्धानादिभावोंरूप परिणमता है उन अपने अज्ञानरूप भावोंका कारण होता है । १३२।१३३।१३४।१३५।१३६ ॥ __ आगे कहते हैं कि पुद्गलद्रव्यका परिणाम जीवसे जुदा ही है;-[ यदि ] जो [जीवेन सह चैव ] जीवके साथ ही [ पुद्गलद्रव्यस्य ] पुद्गलद्रव्यका [कर्मप