________________
१९६
रायचन्द्रजैनशास्त्रमालायाम् । केषु मिथ्यात्वाद्युदयेषु हेतुभूतेषु यत्पुद्गलद्रव्यं कर्मवर्गणागतं ज्ञानावरणादिभावैरष्टधा स्वयमेव परिणमते तत्खलु कर्मवर्गणागतं जीवनिबद्धं यदा स्यात्तदा जीवः स्वयमेवाज्ञानायस्तु चेष्टोत्साहो व्यापारोत्साहः सोहणमसोहणं वा कायव्वो विरदिभावो वा स च शुभाशुभरूपेण द्विधा भवति । तत्र व्रतादिकर्तव्यरूपः शोभनः पश्चादव्रतादिरूपो वर्जनीयः स चाशोभनः इति । अथ–एदेसु हेदुभूदेसु कम्मइयवग्गणागयं जं तु एतेषु पूर्वोक्तेषु हेतुभूतेषु यत् मिथ्यात्वादिपंचप्रत्ययेषु कार्मणवर्गणागतं परिणतं यदभिमतं नवतरं पुद्गलद्रव्यं परिणमदे अट्ठविहं णाणावरणादिभावेहिं जीवस्य सम्यग्दर्शनज्ञानचारित्रैकपरिणतिरूपपरमसामयिकाभावे सति ज्ञानावरणादिद्रव्यकर्मरूपेणाष्टविधं परिणमतीति । अथतं खलु जीवणिबद्धं कम्मइयवग्गणागयंजइया तत्पूर्वोक्तसूत्रोदितं कर्मवर्गणायोग्यमभिनवं पुद्गलद्रव्यं जीवनिबद्धं जीवसंबद्धं योगवशेनागतं यदा भवति खलु स्फुटं तइया दु होदि हेदू जीवो परिणामभावाणं तदा काले पूर्वोक्तेषूदयागतेषु द्रव्यप्रत्ययेषु सत्सु स्वकीयगुणस्थानानुसारेण जीवो हेतुः कारणं भवति केषां परिणामरूपाणां भावानां प्रत्ययानामिति । किंच, [जीवानां ] जीवोंके [ शोभन: ] शुभरूप [ वा ] अथवा [अशोभन: ] अशुभरूप [चेष्टोत्साहः ] मनवचनकायकी चेष्टाके उत्साहका [ कर्तव्यः ] करने योग्य [ वा ] अथवा [विरतिभावः ] न करने योग्य व्यापार है [तं] उसे [ योगोदयं ] योगका उदय [ जानीहि ] जानो। [ एतेषु ] इनको [ हेतुभूतेषु ] हेतुभूत होनेपर [ यत्तु ] जो [कर्मवर्गणागतं ] कार्माणवर्गणारूप आकर प्राप्त हुआ [ ज्ञानावरणादिभावैः अष्टविधं ] ज्ञानावरण आदि भावोंकर आठ प्रकार [ परिणमते ] परिणमता है [ तत् खलु ] वह निश्चयकर [ यदा] जब [ कार्मणवर्गणा गतं ] कार्मणवर्गणारूप आया हुआ [जीवनिबद्धं ] जीवमें बंधता है [ तदा तु] उस समय [ परिणामभावानां ] उन अज्ञानादिक परिणाम भावोंका [ हेतुः ] कारण [ जीवः ] जीव [ भवति ] होता है ॥ टीका-अयथार्थ वस्तुस्वरूपकी उपलब्धिकर ज्ञानमें जो स्वादरूप हो वह अज्ञानका उदय है । उसके मिथ्यात्व, असंयम, कषाय, योगादिक अज्ञानमय चार भाव हैं । जो कि ज्ञानावरणादि कर्मके कारण हैं। उनमेंसे जो तत्त्वके अश्रद्धानरूपकर ज्ञानमें आस्वादका आना वह तो मिथ्यात्वका उदय है, जो अत्यागभावकर ज्ञानमें आस्वादरूप आये वह असंयमका उदय है, जो मलिन उपयोगकर ज्ञानमें आस्वादरूप आये वह कषायका उदय है और जो शुभाशुभप्रवृत्तिनिवृत्तिरूप व्यापारकर ज्ञानमें स्वादरूप होता है वह योगका उदय है । ये मिथ्यात्वादिके उदयस्वरूप चारों भाव पुद्गलके हैं वे आगामी कर्मबंधको कारण होते हैं । उनको कारणरूप होनेपर जो पुद्गलद्रव्य कर्मवर्गणारूप आया हुआ ज्ञानावरण आदि भावोंकर अष्टप्रकार स्वयमेव परिणमता है। सो यह ज्ञानावरणादिकरूप कर्मवर्गणाकर