________________
समयसारः। . १८९ विविक्तात्मख्यातित्वादज्ञानमय एव स्यात् ॥ १२६ ॥ किं ज्ञानमयभावात्किमज्ञानमयाद्भवतीत्याह;
अण्णाणमओ भावो अणाणिणो कुणदि तेण कम्माणि । णाणमओ णाणिस्स दु ण कुणदि तह्मा दु कम्माणि ॥ १२७ ॥
अज्ञानमयो भावोऽज्ञानिनः करोति तेन कर्माणि ।
ज्ञानमयो ज्ञानिनस्तु न करोति तस्मात्तु कर्माणि ॥ १२७ ॥ अज्ञानिनो हि सम्यक्स्वपरविवेकाभावेनात्यंतप्रत्यस्तमितविविक्तात्मख्यातित्वाद्यस्मादज्ञानमय एव स्यात् तस्मिंस्तु सति स्वपरयोरेकत्वाध्यासेन ज्ञानमात्रात्स्वस्मात्प्रभ्रष्टः पराभ्यां रागद्वेषाभ्यां सममेकीभूय प्रवर्तिताहंकारः स्वयं किलैपोहं रज्ये रुष्यामीति रज्यते रुष्यति च तस्मादज्ञानमयभावादज्ञानी परौ रागद्वेषावात्मानं कुर्वन् करोति कर्माणि । णेन भेदज्ञानेन सर्वारंभपरिणतत्वांज्ज्ञानिनो जीवस्य शुद्धात्मख्यातिप्रतीतिसंवित्युपलब्ध्यनुभूतिरूपेण ज्ञानमय एव भवति अण्णाणमओ अणाणिस्स अज्ञानिनस्तु पूर्वाक्तभेदज्ञानाभावात् शुद्धात्मानुभूतिस्वरूपाभावे सत्यज्ञानमय एव भवतीत्यर्थः ॥ १२६ ।। अथ किं ज्ञानमयभावात्फलं भवति किमज्ञानमयाद्भवतीति प्रश्ने प्रत्युत्तरमाह;-अण्णाणमओ भावो अणाणिणो कुणदि तेण कम्माणि स्वोपलब्धिभावनाविलक्षणत्वेनाज्ञानमयभावो भण्यते । कस्मात् । यस्मात्तेन भावेन परिणामेन कर्माणि करोत्यज्ञानी जीवः । णाणमओ णाणिस्स दु ण कुणदि तह्मा दु कम्माणि ज्ञानिनस्तु निर्विकारचिच्चमत्कारभावनावशेन ज्ञानमयो भवति करता है वही भाव कर्मपनेको प्राप्त होता है उसका आप कर्तापनेको प्राप्त होता है । वह भाव ज्ञानीके ज्ञानमय ही है क्योंकि उसके अच्छीतरह अपने परका भेद ज्ञान होगया है, उससे अत्यंत उदयको प्राप्त हुई जो सब परद्रव्य भावोंसे भिन्न आत्माकी ख्याति उस खरूपपना है । तथा वह भाव अज्ञानीके अज्ञानमय ही है, क्योंकि उसके अच्छीतरह खपरके भेदज्ञानका अभाव होनेसे भिन्न आत्माकी ख्याति ( प्रगटता ) अत्यंत अस्त होगई है भेदज्ञानके अभावसे भिन्न आत्माको नहीं जानता ॥ भावार्थ-ज्ञानीके तो अपना परका भेदज्ञान होगया है इसलिये अपने ज्ञानमय भावका ही कर्तापना है और अज्ञानीके आप परका भेदज्ञान नहीं है इसकारण अज्ञानमय भावका ही कर्तापना है १२६ ___ आगे कहते हैं कि ज्ञानमय भावसे क्या होता है और अज्ञानमयभावसे क्या होता है;-[ अज्ञानिनः] अज्ञानीका [ अज्ञानमयः] अज्ञानमय [ भावः ] भाव है [तेन ] इसकारण [कर्माणि ] अज्ञानी कर्मोंको [ करोति ] करता है [तु]
और [ज्ञानिनः ] ज्ञानीके [ ज्ञानमयः] ज्ञानमयभाव होता है [ तस्मात्तु] इसलिये वह ज्ञानी [कर्माणि] कोंको [न ] नहीं [करोति] करता ॥ टीकाअज्ञानीके निश्चयकर अच्छीतरह स्वपरका भेद ज्ञान नहीं है इससे जिसके भिन्न आ