________________
१७२
रायचन्द्रजैनशास्त्रमालायाम् । स्वयं परिणममानेन पुद्गलद्रव्येण कृते ज्ञानावरणादिकर्माणि ज्ञानावरणादिकमपरिणामेन स्वयमपरिणममानस्यात्मनः किलात्मना कृतं ज्ञानावरणादिकर्मेत्युपचारोन परमार्थः ॥१०६॥ अत एतत्स्थितं;
उप्पादेदि करेदि य बंधदि परिणामएदि गिण्हदि य । आदा पुग्गलद्व्वं ववहारणयस्स वत्तव्वं ॥ १०७॥ उत्पादयति करोति च बध्नाति परिणमयति गृह्णाति च ।
आत्मा पुद्गलद्रव्यं व्यवहारनयस्य वक्तव्यं ॥ १०७॥ अथं खल्वात्मा न गृह्णाति न परिणमयति नोत्पादयति न करोति न बध्नाति व्याप्यव्यापकभावाभावात् प्राप्यं विकार्य निर्वत्यै च पुद्गलद्रव्यात्मकं कर्म । यत्तु व्याप्यव्यापकभावाभावेपि प्राप्यं विकार्य निर्वर्यं च पुद्गलद्रव्यात्मकं कर्म गृह्णाति परिणमयत्युत्पादयति करोति बध्नाति वात्मेति विकल्पः स किलोपचारः ॥ १०७॥ दिकर्म जीवेनेति । ततः स्थितमेतत् । यद्यपि शुद्धनिश्चयनयेन शुद्धबुद्धैकस्वभावत्वान्नोत्पादयति न करोति न बध्नाति न परिणमयति न गृह्णाति च तथापि ॥ १०६ ॥ अनादिबंधपर्यायवशेन वीतरागस्वसंवेदनलक्षणभेदज्ञानाभावात् रागादिपरिणामस्निग्धः सन्नात्मा कर्मवर्गणायोग्यपुद्गलद्रव्यं कुंभकारो घटमिव द्रव्यकर्मरूपेणोत्पादयति करोति स्थितिबंधं बध्नात्यनुभागबंधं परिणमयति प्रदेशबंधं तप्तायः पिंडो जलवत्सर्वात्मप्रदेशैर्गृह्णाति चेत्यभिप्रायः ॥ १०७ ॥ कर किये जो ज्ञानावरणादि कर्म उनके होनेपर ज्ञानावरणादि कर्मपरिणामोंकर आप नहीं परिणमता जो आत्मा उसे कहते हैं कि ये ज्ञानावरणादि कर्म आत्माने किये हैं ऐसा उपचार है परमार्थ नहीं है ॥ भावार्थ-जैसा योधा युद्ध करे वहांपर राजाने किया उपचार कर कहते हैं वैसे पुद्गलकर्म जीवने किये ऐसा उपचार कर कहा जाता है ॥ १०६ ॥
आगे कहते हैं कि इस हेतुसे ऐसा निश्चय हुआ;-[आत्मा ] आत्मा [पुद्गलद्रव्यं ] पुद्गलद्रव्यको [ उत्पादयति ] उत्पन्न करता है [च] और [करोति] करता है [ बध्नाति] बांधता है [परिणामयति] परिणमाता है [च ] तथा [गृह्णाति ] ग्रहण करता है ऐसा [ व्यवहारनयस्य ] व्यवहारनयका [वक्तव्यं] वचन है । टीका-यह आत्मा निश्चयकर पुद्गलद्रव्यस्वरूप कर्मको व्याप्य व्यापकभावके अभावसे प्राप्य विकार्य निर्वर्त्य ये तीन प्रकारके कर्मको ग्रहण नहीं करता न परिणमाता है न उपजाता है न करता है और न बांधता है। व्याप्यव्यापक भावके अभाव होनेपर भी प्राप्य विकार्य निवर्त्य ऐसे तीन प्रकारके पुद्गलद्रव्यस्वरूप कर्मको यह आत्मा ग्रहण करता है उपजाता है करता है बांधता है। ऐसा विकल्प होता है यह प्रगट उपचार है ॥ भावार्थ-व्याप्यव्यापकभावके विना कर्मका कर्ता कहना वह उपचार है ॥ १०७॥