________________
१७६
रायचन्द्रजैनशास्त्रमालायाम् ।
पुद्गलकर्म करोति स किलाविवेको यतो न खल्वात्मा माव्यभावकभावाभावात् । पुद्गलद्रव्यमयमिथ्यात्वादिवेद कोपि कथं पुनः पुद्गलकर्मणः कर्ता नाम । अथैतदायातं यतः पुद्गलद्रव्यमयानां चतुर्णां सामान्यप्रत्ययानां विकल्पात्रयोदश विशेषप्रत्यया गुणशब्दवाच्याः शुद्धनिश्चयेन शुद्धोपादानरूपेणाचेतनाः पौद्गलिकाः । परमार्थतः पुनरेकांतेन न जीवरूपाः न च पुद्गलरूपाः शुद्धाहरिद्रयोः संयोगपरिणाभवत् । वस्तुतस्तु सूक्ष्मशुद्ध निश्चयनयेन न संत्येवाज्ञानोद्भवाः कल्पिता इति । एतावता किमुक्तं भवति । ये केचन वदत्येकांतेन रागादयो जीवसंबंधिनः पुद्गलसंबंधिनो वा तदुभयमपि वचनं मिथ्या । कस्मादिति चेत्, पूर्वोक्तस्त्रीपुरुषदृष्टांतेन संयोगोद्भवत्वात् । अथ मतं सूक्ष्मशुद्धनिश्चयनयेन कस्येति प्रच्छामो वयं सूक्ष्मशुद्धनिश्चयेन तेषामस्तित्वमेव नास्ति पूर्वमेव भणितं तिष्ठति कथमुत्तरं प्रयच्छामः इति । ते जदि कति कम्मं ते प्रत्यया यदि चेत् कुर्वेति कर्म तदा कुर्युरेव जीवस्य किमायातं शुद्धनिश्वयेन सम्मतमेव 'सव्वे सुद्धा हु सुद्धाणया' इति वचनात् । अथ मतं । जीवो मिथ्यात्वोदयेन मिथ्यादृष्टिर्भूत्वा मिध्यात्वरागादिभावकर्म भुंक्ते यतस्ततः कर्तापि भवतीति । नैवं । वि तेसिं वेदगो आदा यतः शुद्धनिश्चयेन वेदकोपि न हि तेषां कर्मणां । यदा वेदको न भवति तदा कर्त्तापि कथं भविष्यति न कथमपि इति शुद्धनिश्चयेन सम्मतमेव । अथवा ये पुनरेकांतेनाकर्त्तेति वदंति तान्प्रति दूषणं । कथमिति चेत् । यदैकांतेनाकर्ता भवति तदा यथा शुद्धनिश्चयेनाकर्ता तथा व्यवहारेणाप्यकर्ता प्राप्नोति । ततश्च सर्वथैवाकर्तृत्वे सति संसाराभाव इत्येकं दूषणं । तेषां मते वेदकोपि न भवतीति द्वितीयं च दूषणं । अथ च वेदकमात्मानं मन्यंते सांख्यास्तेषां स्वमतव्याघातदूषणं प्राप्नोतीति । अथ- - गुणसणिदा दु एदे कम्म कुव्वंति पच्चया जह्मा ततः स्थितं गुणस्थानसंज्ञिताः प्रत्ययाः एते कर्म कुर्वतीति यस्मादेवं पूर्वसूत्रेण भणितं । तह्मा जीवो कत्ता गुणा य कुव्वंति कम्माणि तस्मात्
[ कर्म ] कर्मको [ कुर्वन्ति ] करते हैं [ तेषां वेदक: ] उनका भोक्ता [ आत्मा नापि ] आत्मा नहीं होता [ एते तु ] [ प्रत्ययाः ] प्रत्यय [ गुणसंज्ञिताः ] गुण नाम वाले हैं [ यस्मात् ] क्योंकि [ कर्म कुर्वति ] कर्मको करते हैं [ तस्मात् ] इसकारण [ जीवः ] जीव तो [ अकर्ता ] कर्मका कर्ता नहीं है [च] और [ गुणा: ] ये गुण ही [ कर्माणि ] कर्मों को [ कुर्वेति ] करते हैं ॥ टीका - निश्चयकर पुद्गलकर्मका एक पुद्गल द्रव्य ही कर्ता है । उस पुद्गलद्रव्यके मिध्यात्व अविरति कषाय योग ए चार भेद सामान्यपने बंधके कर्ता हैं । वे ही मिथ्यादृष्टिको आदि लेकर सयोग केवली तक भेदरूप हुए तेरह कर्ता हैं । सो ये पुद्गलकर्म वि पाकके भेद हैं इसलिये अत्यंत अचेतन हैं जड हैं । वे ही अचेतन हुए केवल पुगलकर्मके कर्ता होकर व्याप्यव्यापकभावकर कुछ पुद्गलकर्मको करें तो करो जीवका इसमें क्या आया ? कुछ भी नहीं । अथवा यहां यह तर्क है कि पुगलमयी मिध्यात्वादिको