________________
१६८
रायचन्द्रजैनशास्त्रमालायाम् । स भावोपि च तदा तन्मयत्वेन तस्यात्मनो भाव्यत्वात् मवत्यनुभाव्यः । एवमज्ञानी चापि परभावस्य न कर्ता स्यात् ॥ १०२ ॥ न च परभावः केनापि कर्तुं पार्येत;
जो जह्मि गुणो द्व्वे सो अण्णमि दु ण संकमदि व्वे । सो अण्णमसंकंतो कह तं परिणामए दव्यं ॥ १०३ ॥
यो यस्मिन् गुणो द्रव्ये सोन्यस्मिंस्तु न संक्रामति द्रव्ये ।
सोन्यदसंक्रांतः कथं तत्परिणामयति द्रव्यं ॥ १०३॥ इह किल यो यावान् कश्चिद्वस्तुविशेषो यस्मिन् यावति कस्मिंश्चिच्चिदात्मन्यचिदात्मनि वा द्रव्ये गुणे च स्वरसत एवानादित एव वृत्तः स खल्वचलितस्य वस्तुस्थितिसीनो देन कथं द्विधा भवतीति । तत्कथ्यते । औपाधिकमुपादानमशुद्धं तप्तायःपिंडवत् , निरुपाधिरूपमुपादानं शुद्धं पीतत्वादिगुणानां सुवर्णवत् अनंतज्ञानादिगुणानां सिद्धजीववत् उष्णत्वादिगुणानामग्निवत् । इदं व्याख्यानमुपादानकारणव्याख्यानकाले शुद्धाशुद्धोपादानरूपेण सर्वत्र स्मरणीयमिति भावार्थः ॥ १०२ ॥ अथ न च परभावः केनाप्युपादानरूपेण कर्तुं शक्यते;जो जमि गुणो व्वे सो अण्ण दु ण संकमदि दवे यो गुणश्चेतनस्तथैवाचेतनो वा यस्मिंश्चेतनाचेतने द्रव्ये अनादिसंबंधेन स्वभावत एव स्वत एव प्रवृत्तः सोऽन्यद्रव्ये तु म संक्रमत्येव सोपि सो अण्णमसंकंतो कह तं परिणामए व्वं स चेतनोऽचेतनो भी उससमय उस आत्माके तन्मयपनेकर आत्माके भावने योग्य होता है इसकारण अनुभवने योग्य ( भोगने योग्य ) होता है । इसतरह अज्ञानी भी परभावका कर्ता नहीं है । भावार्थ-अज्ञानी भी अपने अज्ञानभावरूप शुभाशुभभावोंका ही कर्ता अज्ञानअवस्थामें है परद्रव्यके भावका कर्ता तो कभी नहीं है ॥ १०२ ॥ ___ आगे कहते हैं कि परभावको कोई भी नहीं कर सकता ऐसा न्याय है,-[यः] जो द्रव्य [ यस्मिन् ] जिस अपने [ द्रव्ये ] द्रव्यस्वभावमें [गुणे ] तथा अपने जिस गुणमें वर्तता है [सः] वह [अन्यस्मिन् तु] अन्य [ द्रव्ये ] द्रव्यमें तथा गुणमें [न संक्रामति ] संक्रमणरूप नहीं होता पलटकर अन्यमें नहीं मिल जाता [ सः] वह [ अन्यदसंक्रांतः ] अन्यमें नहीं मिलता हुआ [ तत् द्रव्यं] उस अन्यद्रव्यको [ कथं ] कैसे [ परिणामयति ] परिणमा सकता है कभी नहीं परिणमा सकता ॥ टीका-इस लोकमें जितने वस्तुविशेष हैं वे अपने चैतन्यस्वरूप तथा अचेतनस्वरूप द्रव्यमें तथा अपने गुणमें अपने निजरससे ही अनादिसे वर्तते हैं। सो निश्चयकर चलित जो अपनी वस्तुस्थितिकी मर्यादा उसके भेदनको असमर्थ हैं इसलिये अपने स्वभावमें ही रहते हैं । द्रव्यांतर तथा गुणांतरसे संक्रमणरूप नहीं होते अर्थात् नहीं पलटते। इसतरह आत्मा भी अन्यद्रव्यरूप तथा अन्यगुणरूप नहीं होता तो अन्य वस्तु