________________
१६६
रायचन्द्रजैनशास्त्रमालायाम् । व्याप्तत्वेन भवतो ज्ञानावरणानि भवंति तानि तटस्थगोरसाध्यक्ष इव न नाम करोति ज्ञानी किंतु यथा स गोरसाध्यक्षस्तद्दर्शनमात्मव्याप्तत्वेन प्रभवद्वयाप्य पश्यत्येव तथा पुद्गलद्रव्यपरिणामनिमित्तं ज्ञानमात्मव्याप्यत्वेन प्रभवढ्याप्य जानात्येव ज्ञानी ज्ञानस्यैव कर्ता स्यात् । एवमेव च ज्ञानावरणपदपरिवर्तनेन कर्मसूत्रस्य विभागेनोपन्यासाद्दर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रांतरायसूत्रैः सप्तभिः सह मोहरागद्वेषक्रोधमानमायालोभनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि । अनया दिशान्यान्यप्यूयानि ॥ १०१॥ जानाति मिथ्यात्वविषयकषायपरित्यागं कृत्वा निर्विकल्पसमाधौ स्थितः सन् स ज्ञानी भवति । न च परिज्ञानमात्रेण । इदमत्र तात्पर्य । वीतरागस्वसंवेदनज्ञानी जीवः शुद्धनयेन शुद्धोपादानरूपेण शुद्धज्ञानस्यैव कर्ता । किंवदिति चेत् । पीतत्वादिगुणानां सुवर्णवत् उष्णादिगुणानामग्निवत् अनंतज्ञानादिगुणानां सिद्धपरमेष्ठिवदिति । न च मिथ्यात्वरागादिरूपस्याज्ञानभावस्य कर्तेति शुद्धोपादानरूपेण शुद्धज्ञानादिभावनामशुद्धोपादानरूपेण मिथ्यात्वरागादिभावानां च तद्रूपेण परिणमन्नेव कर्तृत्वं ज्ञातव्यं । भोक्तृत्वं च न च हस्तव्यापारवदीहापूर्वकं घटकुंभकारवदिति । एवमेव च ज्ञानावरणपदपरिवर्तनेन दर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रांतरायसंज्ञैः सप्तभिः कर्मभेदैः सह मोहरागद्वेषक्रोधमानमायालोभनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि । अनेन प्रकारेण शुद्धात्मानुभूतिविलक्षणा असंख्येयलोकमात्रप्रमिता अन्येपि विभावपरिणामा ज्ञातव्याः ॥१०१॥ अथाज्ञानी चापि रागादिस्वरूपस्याज्ञानभाव[यः] जो [जानाति ] जानता है [ सः] वह [ ज्ञानी ] ज्ञानी [भवति ] है ॥ टीका-जो निश्चयनयकर ज्ञानावरणरूप परिणाम हैं वे "जैसे गोरसमें व्याप्त दही दूध मीठा खट्टा परिणाम है वैसे" पुद्गलद्रव्यसे व्याप्तपनेकर हुए पुद्गलद्रव्यके ही परिणाम हैं उनको जैसे गोरसके निकट बैठा पुरुष उसके परिणामको देखता है जानता है उसीतरह आत्मा ज्ञानी उन पुद्गलके परिणामोंका ज्ञाता द्रष्टा है कर्ता नहीं है । तो क्या है ? । जैसे गोरसके निकट बैठाहुआ पुरुष उसको देखता है उस देखनेरूप अपने परिणामसे व्यापनेरूप हुआ उसको व्याप्तकर देखता ही है उसीतरह जिसको पुद्गलपरि. णामनिमित्त है ऐसे अपने ज्ञानको अपनेसे व्याप्तपनेकर हुआ उसको व्याप्यकर जानताही है। इसतरह ज्ञानी ज्ञानका ही कर्ता होता है । इसीतरह ज्ञानावरणपदको पलटकर कर्मसूत्रके विभागकर स्थापनेसे दर्शनावरण वेदनीय मोहनीय आयु नाम गोत्र अंतराय इनके सात सूत्रोंकर और उनके साथ मोह राग द्वेष क्रोध मान माया लोभ नोकर्म मन वचन काय श्रोत्र चक्षु घ्राण रसन स्पर्शन ये सोलहसूत्र व्याख्यानरूप करना । तथा इसीरीतिसे अन्य भी विचार लेना ॥ १०१॥