________________
रायचन्द्रजैनशास्त्रमालायाम् । सारनिःसंसारावस्थयोः पुद्गलकर्मविपाकसंभवासंभवनिमित्तयोरपि पुगलकर्मजीवयोप्प्यव्यापकभावाभावात्कर्तृकर्मत्वासिद्धौ जीव एव स्वयमंतापको भूत्वादिमध्यांतेषु ससंसारनिःसंसारावस्थे व्याप्य ससंसारं निःसंसारं वात्मानं कुर्वन्नात्मानमेकमेव कुर्वन् प्रतिभातु मा पुनरन्यत् । तथायमेव च भाव्यभावकभावाभावात् परभावस्य परेणानुभवितुमशक्यत्वात्ससंसारं निःसंसार वात्मानमनुभवन्नात्मानमेकमेवानुभवन्प्रतिभातु मा पुनरन्यत् ॥ ८३॥ अथ व्यवहारं दर्शयति;
ववहारस्स दु आदा पुग्गलकम्मं करेदि यविहं । तं चेवय वेदयदे पुग्गलकम्मं अणेयविहं ॥ ८४ ॥
व्यवहारस्य त्वात्मा पुद्गलकर्म करोति नैकविधं । __तचैव पुनर्वेदयते पुद्गलकर्मानेकविधं ॥ ८४ ॥ यथांताप्यव्यापकभावेन मृत्तिकया कलशे क्रियमाणे भाव्यभावकभावेन मृत्तिकयैवासुखदुःखाद्यशुद्धभावांश्चोपादानरूपेणात्मैव करोति । अत्र परिणामानां परिणमनमेव कर्तृत्वं ज्ञातव्यमिति। न केवलं करोति वेदयदि पुणो तं चेव जाण अत्ता दु अत्ताणं वेदयत्यनुभवति भुक्ते परिणमति पुनश्च स्वशुद्धात्मभावनोत्थसुखरूपेण शुद्धोपादानेन तदेव शुद्धात्मानमशुद्धोपादानेनाशुद्धात्मानं च । स कः कर्ता ? आत्मेति जानीहि । एवं निश्चयकर्तृत्वभोक्तत्वव्याख्यानरूपेण गाथा गता ॥ ८३॥ अथ लोकव्यवहारं दर्शयति;-ववहारस्स दु आदा पुग्गलकम्मं करेदि अणेयविहं यथा लोके यद्यपि मृत्पिड उपादानकारणं तथापि कुंभकारो प्रतिभासता है अन्य किसको नहीं अनुभवता । उसी तरह दार्टात है-पुद्गलकर्मके उदयका संभव असंभव जिसको निमित्त है ऐसी जो संसार और निःसंसार दो अवस्था उनके पुद्गलकर्म और जीवके व्याप्यव्यापकपनेके अभावसे कर्ताकर्मपनेकी असिद्धि है । क्योंकि जीव आप अंतर्व्यापक होके आदि मध्य अंतमें ससंसार निःसंसार अवस्थामें व्यापकर ससंसार निःसंसाररूप आत्माको करता हुआ अपनेको कर्ता प्रतिभासै अन्यको करता नहीं प्रतिभासौ । उसी तरह यही जीव भाव्यभावकभावके अभावसे परभावके परकर अनुभव करनेका असमर्थपना है इसलिये ससंसार निःसंसाररूप आत्माको ही अनुभवता आपको ही अनुभवन करता प्रतिभासो अन्यको करता नहीं प्रतिभासो ॥ भावार्थ-आत्माकी ससंसार निःसंसार अवस्था परद्रव्य पुद्गलकर्मके निमित्तसे है वहां उन अवस्थारूप आप ही परिणमता है इसलिये अपना ही कर्ता भोक्ता है निमित्तमात्र पुद्गलकर्म है उसका कर्ता भोक्ता नहीं है ॥ ८३ ॥
आगे व्यवहारको दिखलाते हैं;-[व्यवहारस्य तु] व्यवहार नयका यह मत है कि [आत्मा] आत्मा [नेकविधं ] अनेक प्रकार [ पुद्गलकर्म] पुद्गलकोको [ करोति ] करता है [ पुनः] और [ तदेव ] उसी [अनेकविधं ] अनेक