________________
रायचन्द्रजैनशास्त्रमालायाम् ।
व्याप्यव्यापकभावाभावाज्जीवस्य पुद्गलपरिणामानां पुद्गलकर्मणोपि जीवपरिणामानां कर्तृकर्मत्वासिद्धौ निमित्तनैमित्तिकभावमात्रस्याप्रतिषिद्धत्वादितरेतरनिमित्तमात्रीभवनेनैव द्वयोरपि परिणामः । ततः कारणान्मृत्तिकया कलशस्येव स्वेन भावेन स्वस्य भावस्य करणाज्जीवः स्वभावस्य कर्त्ता कदाचित्स्यात् । मृत्तिकया वसनस्येव स्वेन भावेन परभावस्य कर्तुमशक्यात्वात्पुद्गलभावानां तु कर्ता न कदाचिदपि स्यादिति निश्चयः । ततः स्थितमेतज्जीवस्य
१३६
घर्णादिपुद्गलकर्मगुणान्न करोति । कम्मं तहेव जीवगुणे कर्म च तथैवानंतज्ञानादिजीवगुणान्न करोति अण्णोष्णणिमित्तेण दु परिणामं जाण दोन्हंपि यद्यप्युपादानरूपेण न करोति तथाप्यन्योन्यनिमित्तेन घटकुंभकारयोरिव परिणामं जानीहि द्वयोरपि जीवपुद्गलयोरिति । अथ — एदेण कारणेण दु कत्ता आदा सएण भावेण एतेन कारणेन पूर्वसूत्रद्वयव्याख्यानरूपेण तु निर्मलात्मानुभूतिलक्षणपरिणामेन शुद्धोपादानकारणभूतेनाव्याघाधानंतसुखादिशुद्धभावानां कर्ता । तद्विलक्षणेनाशुद्धोपादानकारणभूतेन रागाद्यशुद्धभावानां कर्ता भवत्यात्मा । कथं । यथा मृत्तिकाकलशस्येति पुग्गलकम्मकदाणं ण दु कत्ता सव्वभावाणं पुद्गलकर्मकृतानां न तु कर्ता सर्वभावानां ज्ञानावरणादिपुद्गलकर्मपर्यायाणा
[
पुद्गलकर्मनिमित्तं ] जिसको पुद्गलकर्मनिमित्त है ऐसे कर्मपनेरूप [ परिणमति ] परिणमता है । [ जीवः ] जीव [ कर्मगुणान् ] कर्मके गुणोंको [ नापि ] नहीं [ करोति ] करता [ तथैव ] उसीतरह [ कर्म ] कर्म [ जीवगुणान् ] जीवके गुणोंको नहीं करता । [तु ] किंतु [ द्वयोरपि ] इन दोनोंके [ अन्योन्यनिमितेन ] परस्पर निमित्तमात्रसे [ परिणामं ] परिणाम [ जानीहि ] जानो [ एतेन कारणेन तु ] इसी कारण से [ स्वकेन भावेन ] अपने भावोंकर [आत्मा ] आत्मा [कर्ता ] कर्ता कहा जाता है [ तु] परंतु [ पुद्गलकर्मकृतानां ] पुद्गलकर्म कर किये गये [ सर्वभावानां ] सब भावोंका [कर्ता न ] कर्ता नहीं है ॥ टीका - जिस कारण जीवपरिणामको निमित्तमात्रकर पुद्गल कर्मभावसे परिणमते हैं और पुद्गलकर्मको निमित्तमात्रकर जीव भी परिणमता है । ऐसें जीवके परिणामका तथा पुगलके परिणामका परस्पर हेतुपनेका स्थापन होनेपर भी जीव और पुद्गल के परस्पर व्याप्यव्यापक भावके अभाव से जीवके तो पुद्गलपरिणामोंका और पुद्गलकर्मके जीवके परिणामों के कर्ता कर्मपनेकी असिद्धि होनेपर निमित्तनैमित्तिकभावमात्रका निषेध नहीं है क्योंकि परस्पर निमित्तमात्र होनेकर ही दोनोंका परिणाम है इस कारण मृत्तिकाके कलशकी तरह अपने भावकर अपने भावके करनेसे जीव अपने भावका कर्ता सदाकाल होता है । तथा मृत्तिका जैसे कपड़ेकी कर्ता नहीं है वैसे अपने भावकर परके भावोंके करनेके असमर्थपनेसे पुद्गल के भावोंका तो कर्ता कभी नहीं है ऐसा निश्चय है । भावार्थ-जीव और पुद्गलपरिणामोंका परस्परनिमित्तमात्रपना है तौभी