________________
समयसारः । जीवस्तथा व्याप्यव्यापकभावेन पुद्गलकर्मापि यदि कुर्यात् भाव्यभावकभावेन तदेवानुभवेच्च ततो यं स्वपरसमवेतक्रियाद्वयाव्यतिरिक्ततायां प्रसत्यां स्वपरयोः परस्परविभागप्रत्यस्तमनादनेकात्मकमेकमात्मानमनुभवन्मिथ्यादृष्टितया सर्वज्ञावमतः स्यात् ॥ ८५ ॥ कुतो द्विक्रियानुभावी मिथ्यादृष्टिरिति चेत् ;
जमा दु अत्तभावं पुग्गलभावं च दोवि कुव्वंति। तेण दु मिच्छादिट्ठी दोकिरियावादिणो हुंति ॥८६॥ यस्मात्त्वात्मभावं पुद्गलभावं च द्वावपि कुर्वति ।
तेन तु मिथ्यादृष्टयो द्विक्रियावादिनो भवंति ॥ ८६ ॥ यतः किलात्मपरिणामं पुद्गलपरिणामं च कुर्वतमात्मानं मन्यते द्विक्रियावादिनस्ततस्ते ववहारस्स दु इत्यादि गाथात्रयं । तदनंतरं निश्चयनयमुख्यतया जो पुग्गलदव्वाणं इत्यादिसूत्रचतुष्टयं । ततश्च द्रव्यकर्मणामुपचारकर्तृत्वमुख्यत्वेन जीवंहि हेदुभूदे इत्यादिसूत्रचतुष्टयमिति समुदायेन पंचविंशतिगाथाभिस्तृतीयस्थले समुदायपातनिका । तद्यथा-अथेदं पूर्वोक्तं कर्मकर्तृत्वभोक्तृत्वनयविभागव्याख्यानं कर्मतापन्नमनेकांतेन सम्मतमप्येकांतनयेन मन्यते । किं मन्यते भावकर्मवन्निश्चयेन द्रव्यकर्मापि करोतीति चेतनाचेतनकार्ययोरेकोपादानकर्तृत्वलक्षणं द्विक्रियावादित्वं स्यात् । तान् द्विक्रियावादिनो दूषयति;-जदि पुग्गलकम्ममिणं कुव्वदि तं चेव वेदयदि आदा यदि चेत्पुद्गलकर्मोदयमुपादनरूपेण करोति तदेव च पुनरुपादानरूपेण वेदयत्यनुभवत्यात्मा दोकिरियावादित्तं पसजदि तदा चेतनाचेतनक्रियाद्वयस्योपादानकर्तृत्वरूपेण द्विक्रियावादित्वं प्रसजति प्राप्नोति । अथवा दो किरियाविदिरित्तो पसजदि सो तत्र पाठांतरे द्वाभ्यां चेतनाचेतनक्रियाभ्यामव्यतिरिक्तोऽभिन्नः प्रसजति प्राप्नोति स पुरुषः । सम्मं जिणावमदं तच व्याख्यानं जिनानां सम्यगसंमतं । यश्चेदं व्याख्यानं मन्यते स निजशुद्धात्मोपादेयरुचिरूपं निर्विकारचिच्चमत्कारमात्रलक्षणं शुद्धोपादानकारणोत्पन्नं निश्चयसम्यक्त्वमलभमानो मिथ्यादृष्टिर्भवतीति ॥ ८५ ॥ अथ कुतो द्विक्रियावादी मिथ्यादृष्टिर्भवतीति प्रश्ने प्रत्युत्तरं प्रयच्छंतस्तमेवार्थ प्रकारांतरेण दृढयति;जह्या दु अत्तभावं पुद्गलभावं च दोवि कुव्वंति यस्मादात्मभावं चिद्रूपं पुद्गलभावं अनुभव करता मिथ्यादृष्टि होता है । परंतु ऐसा वस्तुस्वरूप जिनदेवने कहा नहीं है इसलिये जिनदेवके मतके बाहर है ॥ भावार्थ-दो द्रव्योंकी क्रिया भिन्न ही हैं जड़की क्रिया चेतन नहीं करता चेतनकी क्रिया जड़ नहीं करता । जो पुरुष दो क्रियाओंका कर्ता एक द्रव्य मानता है वह मिथ्यादृष्टि है क्योंकि दो द्रव्योंकी क्रिया एक द्रव्यके मानना यह जिनका मत नहीं है ॥ ८५॥
आगे फिर पूछते हैं कि एक पुरुष दो क्रियाओंको अनुभव करनेवाला मिथ्यादृष्टि कैसे होसकता है उसका समाधान कहते हैं;-[यस्मात् तु] जिसकारण [आ