________________
समयसारः।
१५९ तिरोहितकेवलबोधतया मृतककलेवरमूर्छितपरमामृतविज्ञानघनतया च तथाविधस्य भावस्य कर्ता प्रतिभाति ॥ ९६॥ . ततः स्थितमेतद् ज्ञानान्नश्यति कर्तृत्व;
एदेण दु सो कत्ता आदा णिच्छयविदूहिं परिकहिदो। एवं खलु जो जाणदि सो मुंचदि सव्वकत्तित्तं ॥ ९७॥ एतेन तु स कर्तात्मा निश्चयविद्भिः परिकथितः ।
एवं खलु यो जानाति स मुंचति सर्वकर्तृत्वं ॥ ९७ ॥ येनायमज्ञानात्परात्मनोरेकत्वविकल्पमात्मनः करोति तेनात्मा निश्चयतः कर्ता प्रतिभाति । यस्त्वेवं जानाति स समस्तं कर्तृत्वमुत्सृजति, ततः स खल्वकर्ता प्रतिभाति । तथाहिइहायमात्मा किलाज्ञानीसन्नज्ञानादासंसारप्रसिद्धेन मिलितस्वादस्वादनेन मुद्रितभेदसंवेदनशक्तिरनादित एव स्यात् ततः परात्मानावेकत्वेन जानाति ततः क्रोधोहमित्यादिविकल्पमात्मनः नकाले सर्वत्र ज्ञातव्यमिति भावार्थः ॥ ९६॥ ततः स्थितमेतत् शुद्धात्मानुभूतिलक्षणसम्यग्ज्ञानान्नश्यति कर्मकर्तृत्वं;-एदेण दु सो कत्ता आदा णिच्छयविदूहि परिकहिदो एतेन पूर्वोक्तगाथात्रयव्याख्यानरूपेणाज्ञानभावेन स आत्मा कर्ता भणितः । कैर्निश्च. यविद्भिनिश्चयज्ञैः सर्वज्ञैः । तथाहि-वीतरागपरमसामायिकसंयमपरिणताभेदरत्नत्रयस्य प्रतिपक्षभूतेन पूर्वगाथात्रयव्याख्यानप्रकारेणाज्ञानभावेन यदात्मा परिणमति, तदा तस्यैव मिथ्यात्वरागादिरूपस्याज्ञानस्याज्ञानभावस्य कर्ता भवति ततश्च द्रव्यकर्मबंधो भवति । यदा तु चिदानंदैकस्वभावशुद्धात्मानुभूतिपरिणामेन परिणमति तदा सम्यग्ज्ञानी भूत्वा मिथ्यात्वरागादिभावकमरूपस्याज्ञानभावस्य कर्ता न भवति । तत्कर्तृत्वाभावेपि द्रव्यकर्मबंधोपि न भवति । एवं खल जो जाणदि सो मुंचदि सव्वकत्तित्तं एवं गाथापूर्वार्द्धव्याख्यानप्रकारेण मनसि योसौ वहां क्रोधादिकसे एक माननेका तो भूताविष्ट पुरुषका दृष्टांत है और धर्मादि अन्यद्रव्यसे एकता माननेका ध्यानाविष्ट पुरुषका दृष्टांत है ॥ ९६ ॥ ___ आगे कहते हैं कि इसी कारणसे यह स्थितहुआ कि ज्ञानसे कर्तापनेका नाश होता है;-[ एतेन तु] इस पूर्वकथित कारणसे [निश्चयविद्भिः ] निश्चयके जाननेवाले ज्ञानियोंने [सआत्मा] वह आत्मा-[कर्ता परिकथितः ] कर्ता कहा है [एवं खलु] इसतरह [ यः ] जो [जानाति ] जानता है [स] वह ज्ञानी हुआ [सर्वकर्तृत्वं ] सब कर्तापनेको [ मुंचति] छोड देता है ॥ टीका-जिस कारण यह आत्मा अज्ञानसे परके और आत्माके एकपनेका विकल्प करता है उस कारणकर निश्चयसे कर्ता प्रतिभासता है ऐसा जो जानता है वह समस्त कर्तापनेको छोड देता है इसकारण वह अकर्ता प्रतिभासता है । यही प्रगट कहते हैंइस जगतमें यह आत्मा प्रगट अज्ञानी हुआ अज्ञानकर अनादि संसारसे लगाके पुद्गल