________________
१०६
रायचन्द्रजैनशास्त्रमालायाम् । यस्याभिनिवेशः तस्य शेषद्रव्यासाधारणस्य वर्णाद्यात्मकत्वस्य पुद्गललक्षणस्य जीवेन स्वीकरणाजीवपुद्गलयोरविशेषप्रसक्तौ सत्यां पुद्गलेभ्यो भिन्नस्य जीवद्रव्यस्याभावाद्भवत्येव जीवाभावः६२ संसारावस्थायामेव जीवस्य वर्णादितादात्म्यमित्यभिनिवेशेप्ययमेव दोषः
जदि संसारत्थाणं जीवाणं तुज्झ होंति वण्णादी। तम्हा संसारत्था जीवा रूवित्तमावण्णा ॥ ६३ ॥ एवं पुग्गलदव्वं जीवो तहलक्खणेण मूढमदी। णिव्वाणमुवगदो वि य जीवत्तं पुग्गलो पत्तो ॥ ६४॥
अथ संसारस्थानां जीवानां तव भवंति वर्णादयः । तस्मात्संसारस्था जीवा रूपित्वमापन्नाः ॥ ६३ ॥ एवं पुद्गलद्रव्यं जीवस्तथालक्षणेन मूढमते ।
निर्वाणमुपगतोपि च जीवत्वं पुद्गलः प्राप्तः ॥ ६४॥ यस्य तु संसारावस्थायां जीवस्य वर्णादितादात्म्यमस्तीत्यभिनिवेशस्तस्य तदानीं स जीवो रूपित्वमवश्यमवाप्नोति । रूपित्वं च शेषद्रव्यसाधारणं कस्यचिद् द्रव्यस्य लक्षणत्वादिलक्षणाजीवस्य च तस्यैव मते कोपि विशेषो भेदो नास्ति । ततश्च जीवाभावदूषणं प्राप्नोतीति सूत्रार्थः ॥६२॥ अथ संसारावस्थायामेव जीवस्य वर्णादितादात्म्यसंबंधोस्तीति दुरभिनिवेशेपि जीवाभाव एव दोष इत्युपदिशति;-जदि संसारस्थाणं जीवाणं तुज्झ होंति वण्णादी यदि चेत्संसारस्थजीवानां पुद्गलस्येव वर्णादयो गुणास्तव मतेन तवाभिप्रायेणैकांतेन भवंतीति तम्हा संसारत्था जीवा रूवित्तमावण्णा ततः किं दूषणं, संसारस्थजीवा अमूर्तमनंपुद्गलद्रव्यको अन्वयरूप प्राप्त हुए पुद्गलद्रव्यके ही तादात्म्यस्वरूपको विस्तारते हैं उसीतरह वर्णादिक भाव क्रमकर भावित आविर्भावतिरोभाववाली पर्यायोंकर जीवको अन्वयरूप प्राप्तहुए जीवके वर्णादिकके साथ तादात्म्यस्वरूपको विस्तारते हैं ऐसा जिसका अभिप्राय है उसके अन्य शेषद्रव्योंसे असाधारण वर्णादिस्वरूपपनारूप जो पुद्गलद्रव्यका लक्षण उसको जीवकर अंगीकार करनेसे जीव और पुद्गलमें अविशेषका प्रसंग होगा। ऐसा होनेसे पुद्गलसे जुदा जीवद्रव्यका अभाव होगा । तब जीवद्रव्यका ही अभाव हो जायगा ॥ भावार्थ-जैसे वर्णादि पुद्गलद्रव्यके साथ तादात्म्यस्वरूप हैं उसीतरह जीवके साथ भी तादात्म्यस्वरूप होंय तो जीव पुद्गलमें कुछभी भेद न रहै तब जीवका भी अभाव हो जाय । यह बड़ा दोष आजाय ।। ६२ ॥ ___ आगे संसारअवस्थामें ही जीवको वर्णादिकसे तादात्म्य है ऐसा अभिप्राय होनेपर भी यही दोष आता है ऐसा कहते हैं;-[ अथ ] अथवा [संसारस्थानां जीवानां] संसारमें तिष्ठते हुए जीवोंके [ तव ] तेरे मतमें [ वर्णादयः ] वर्णादिक तादात्म्यस्वरूप [ भवंति ] हैं [ तस्मात् ] तो इसीकारण [संसारस्थाः जीवाः ] संसारमें स्थित जीव [रूपित्वं आपन्नाः ] रूपीपनको प्राप्त होगये। [ एवं ] ऐसा